SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १०४ नारायणभट्टीसहितवृत्तरत्नाकरे अत्र सङ्ख्या ३३५५३४३२॥ . अथोत्कृतिः (२६)- वस्वीशाश्वच्छेदोपेतं ममतनयुगनर- . सलगैर्भुजङ्गविजृम्भितम् ॥ ११० ॥(१) वसवः ८, ईशाः ११, अश्वाः सप्त । एतैश्छेदेन यत्या युक्तम् ॥११०॥ मो नाः षद् सगगिति यदि नवरसरसशरयतियुतमपवाहाख्यम् ॥१११॥ (२) न. न. न. गुः नुदिन-मनुन-यकठि--ना ।।। ।।। ।।।, 5, दीर्घतराभिः स्थूलशिराभिः परिवृतवपुरतिशयकुटिलगतिः ॥ अायतजङ्घा निम्नकपोला लघुतरकुचयुगपरिचितहृदया सा परिहार्या क्रौश्चपदा स्त्री ध्रुवमिह निरवधि सुखमभिलषता ॥ ( अतिकृतिभेदेषु १६७७३६१ तमोऽयं भेदः।) (१)उदाहरणान्तरं यथा-- म. म. त. न. न. --།-ལིས།--དལེདལིག हेलोद-चन्यञ्च-त्पादप्र--कटाव-कटन 555, 555, 551, ।।।, ।।।, न. र. स. ल. ग. - - - - - - टनभ-रोरण-करता-ल-कः ।।।, SIS, ।।5, , 5 चारुप्रेङ्खच्चूडाबर्हः श्रुतितरलनवकिसलयस्तरङ्गितहारधृत् ॥ प्रस्यन्नागस्त्रीभिर्भक्त्या मुकुलितकरकमलयुगं कृतस्तुतिरच्युतः पायाद्वश्छिन्दन्कालिन्दीह्रदकृतनिजवसतिबृहद्भुजङ्गविजृम्भितम् ॥ ( उत्कृतिभेदेषु २३८५४८४९ तमोऽयं भेदः ।) (२) उदाहरणान्तरं यथा छन्दोवृत्तौ म. न. न. न. न... -- - - -- - - ---- श्रीकण्ठं त्रिपुर-दहन--ममृत-किरण55s, ।।। ।।। ।।।, ।।।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy