________________
d
.
.
- तृतीयोऽध्यायः। ...... सजसा जगौ भवति मजुभाषिणी ॥ ५४ ॥(१) स्पष्टम् । पञ्चभिरष्टभिश्चात्र यतिः ॥ ७४ ॥.......
ननततगुरुभिश्चन्द्रिकाश्वर्तुभिः ॥ ७५ ॥(२)
अश्वाः सप्त, ऋतवः षट् । इयं क्षमैव प्राचार्यों मतभेदेन संज्ञान्तरार्थं । पुनरुचे।
तथा . ............. _ यमौ रौ विख्याता चञ्चरीकावली गः॥
जभौ स्जगावतिरुचिराम्बुधिग्रहः ॥ .. भरतमतेनेयमेव पूर्व रुचिरोक्ता। ।
नसरयुगगैश्चन्द्रलेख लोकैः षड्भिः सप्तभिश्च यतिः॥
ऋतुमुनियतिर्विद्युन्ननौ तौ गुरुः ॥ अत्र वृत्तसङ्ख्या ८१६२ ॥ ७ ॥
(१) उदाहरणान्तरं यथा छन्दोमार्याम्
स. ज. स. ज. .गु. . अमृतो-मिशीत-लकर-ण लाल-यन् ।। । ।, ।।s, ISI, 5. तनुकान्तिरोचितविलोचनो हरे! ॥ नियतं कलानिधिरसीति बल्लवी-. . . . . . . मुदमच्युते व्यधित मजुभाषिणी ॥
(अतिजगतीभेदेषु २७६६ तमोऽयं भेदः । ) .. (२) उदाहरणान्तरं यथा- ...... .
न. . न. . त...त. गु. .. - --- - - -- शरद--मृतरु--चश्चन्द्रि-काक्षालि-ते . ।।।, ।।।, 551, 551,. दिनकरतनयातीरदेशे हरिः॥ विहरति रभसादल्लवीभिः समं त्रिदिवयुवतिभिः कोऽपि देवों यथा ॥ (अतिजगतीभेदेषु २३६८ तमोऽयं भेदुः ।) ..