SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ d . . - तृतीयोऽध्यायः। ...... सजसा जगौ भवति मजुभाषिणी ॥ ५४ ॥(१) स्पष्टम् । पञ्चभिरष्टभिश्चात्र यतिः ॥ ७४ ॥....... ननततगुरुभिश्चन्द्रिकाश्वर्तुभिः ॥ ७५ ॥(२) अश्वाः सप्त, ऋतवः षट् । इयं क्षमैव प्राचार्यों मतभेदेन संज्ञान्तरार्थं । पुनरुचे। तथा . ............. _ यमौ रौ विख्याता चञ्चरीकावली गः॥ जभौ स्जगावतिरुचिराम्बुधिग्रहः ॥ .. भरतमतेनेयमेव पूर्व रुचिरोक्ता। । नसरयुगगैश्चन्द्रलेख लोकैः षड्भिः सप्तभिश्च यतिः॥ ऋतुमुनियतिर्विद्युन्ननौ तौ गुरुः ॥ अत्र वृत्तसङ्ख्या ८१६२ ॥ ७ ॥ (१) उदाहरणान्तरं यथा छन्दोमार्याम् स. ज. स. ज. .गु. . अमृतो-मिशीत-लकर-ण लाल-यन् ।। । ।, ।।s, ISI, 5. तनुकान्तिरोचितविलोचनो हरे! ॥ नियतं कलानिधिरसीति बल्लवी-. . . . . . . मुदमच्युते व्यधित मजुभाषिणी ॥ (अतिजगतीभेदेषु २७६६ तमोऽयं भेदः । ) .. (२) उदाहरणान्तरं यथा- ...... . न. . न. . त...त. गु. .. - --- - - -- शरद--मृतरु--चश्चन्द्रि-काक्षालि-ते . ।।।, ।।।, 551, 551,. दिनकरतनयातीरदेशे हरिः॥ विहरति रभसादल्लवीभिः समं त्रिदिवयुवतिभिः कोऽपि देवों यथा ॥ (अतिजगतीभेदेषु २३६८ तमोऽयं भेदुः ।) ..
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy