SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टीसहितवृत्तरत्नाकरेचतुर्ग्रहैरतिरुचिरा नभस्त्रगाः ॥ ७१ ॥(१) ज-भ-स-ज-गैश्चतुर्षु नवसु च यतावतिरुचिरा ॥ ७१ ॥ . वेदै रन्धैम्तौ यसगा मत्तमयूरम् ।। ७२ ॥(२) वेदाश्चत्वारो रन्ध्राणि नव ॥ ७२ ॥ . ( उपस्थितामिदं ज्सौ सौ सगुरुकं चेत् ) ॥ ७३ ॥(३) म. न. ज. र. गु. -- - - - उत्तुङ्ग-स्तनक-लशद्ध-योन्नता--ङ्गी 55s, ।।।, -151, Sis, 5. लोलाक्षी विपुलनितम्बशालिनी च ॥" बिम्बोष्ठी नरवरमुष्टिमयमध्या सा नारी भवति मनःप्रहर्षिणीति ॥ (अतिजगतीभेदेषु १४०१ तमोऽयं भेदः।) (१) उदाहरणान्तरं यथा भट्टीकाव्ये___ ज. भ. स. ज. गु. -- -- --- --- अभन्न-पो विबु-धसखः परन्त-पः ।5।, 5।। ।। ।5।, . श्रुतान्वयो दशरथ इत्युदाहृतः॥ गुणैर्वरं भुवनहितच्छलेन यं सनातनः पितरमुपागमत् स्वयम् ॥(भ. १-१). . ( अतिजगतीभेदेषु २८०६ तमोऽयं भेदः ।) (२) उदाहरणान्तरं यथा छन्दोवृत्तौ म. त. य. . स, गु., व्यूढोर-स्कः सिंह-समाना-नतम-ध्यः 5ss, 55, Iss, ।।5, 5. .. पीनस्कन्धो मांसलहस्तायतबाहुः ॥ कम्बुग्रीवः स्निग्धशरीरस्तनुलोमा भुङ्क्ते राज्यं मत्तमयराऽऽकृतिनेत्रः॥ (अतिजगतीभेदेषु १६३३ तमोऽयं भेदः।) (३) कंसान्तर्गतो ग्रन्थः कपुस्तके नास्ति । अत एव नोदाहरणान्तरमस्य न्यासि मया ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy