________________
पू
.
• तृतीयोऽध्यायः। ननभरसहिता महितोज्ज्वला ॥६१ ॥१) महिता पूजिता । श्रेष्ठेत्यर्थः। उज्ज्वलेति नाम । पादे यतिः ॥६॥
पञ्चाश्वैश्छिन्ना वैश्वदेवी ममौ यौ ॥ ६२ ॥(२) . . पञ्चभिरश्वैः सप्तभिश्च छिन्ना यतिमती वैश्वदेवी नाम ॥ ६२ ॥
अब्ध्यष्टाभिजलधरमाला म्भौ स्मौ ॥ ६३ (३) अधिभिश्चतुर्भिरष्टाभिश्च वतिः। मगण-भगणौ सगण-मगणौ च भवतः तजलधरमालानाम । चतुर्भिरष्टभिश्छिन्नेत्यनुषङ्गः । पैङ्गले (१) उदाहरणान्तरं यथा मम- ....
न. न. भ. र. -- - -- -- ---- अधिह-दयम--नाहत-सारसे ।।।, ।।। ।। ss. तव पद्मनुचिन्तयते हि यः॥ भगवति ननु तस्य यशोध्वजः स्फुरति च धिषणा स्फटिकोज्ज्वला ॥
(जगतीभेदेषु १४७२ तमो भेदोऽयम् । ) (२) उदाहरणान्तरं यथा छन्दोमअर्याम्
. म. म. य. य. .. अर्चाम--न्येषां त्वं विहाया-मराणां 555, 555, 155, Iss, अद्वैतेनैकं विष्णुमभ्यर्च भत्या ॥ तत्राऽशेषात्मन्यचिते भाविनी ते भ्रातः ! सम्पन्नाऽऽराधना वैश्वदेवी ॥
(जगतीभेदेषु ५७७ तमगे भेदोऽयम् ।) (३) उदाहरणान्तरं यथा छन्दोमार्याम
म. भ...स.. म.. या भक्ता-नां कलि-दुरितो-त्तप्तानां 555,5 ।। ।।s, 555, तापच्छेदे जलधरमाला नव्या ॥ भन्याकारा दिनकरपुत्रीकूले -
केलीलोला हरितनुरव्यात् सा वः॥ ... (जगतीभेदेषु २४१ तमो भेदोऽयम् ।)