SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टोसहितवृत्तरत्नाकर त्यौ त्यो मणिमाला च्छिन्ना गुहवक्कैः ॥ ५८ ॥(१) __त-य-त-यैर्मणिमाला। गुहस्य स्कन्दस्य वक्त्रैः षड्भिः षड्भिश्च च्छिन्ना यतिमतीत्यर्थः ॥ ५ ॥ धीरैरभाणि ललिता तभी जरौ ॥ ५६ । (२) प्रमिताक्षरा सजससैंरुदिता ।। ६० ॥(३) - एते स्पष्टे । पादे यतिः ॥ ६० ॥ (१) उदाहरणान्तरं यथा छन्दोमार्याम् त. य. त. य. - - --- -- - प्रहाम-रमौलौ रत्नोप-लक्लुप्ते SSI, ISS, SSI, is S. जातप्रतिबिम्बा शोणा मणिमाला ॥ गोविन्दपदाजे राजी नखराणामास्तां मम चित्ते ध्वान्तं शमयन्ती ॥ (जगतीभेदेषु ७८१ तमोऽयं भेदः।) (२) उदाहरणान्तरं यथा मम त. भ. ज. र. - -- -- - - - सास्ते पु-रत्रय--मतीत्य सुन्दरी s sl, sil, 15 l, s is, गीता ततत्रिपुरसुन्दरी इति ॥ लोकानतीत्य ललते यतो हि सा भक्तैरभाणि ललिताऽभिधानतः ॥ (जगतीभेदेषु १३९७ तमोऽयं भेदः ।) (३) उदाहरणान्तरं यथा छन्दोवृत्तौ स. ज. स. स. . परिशु-द्धवाक्य-रचनाऽ-तिशयं ।। । । ।। ।।. परिषिश्चती श्रवणयोरमृतम् ॥ प्रमिताऽक्षराऽपि विपुलार्थवती कविभारती हरति मे हृदयम् ॥ .. (जगतोभेदेषु १७७२ तमोऽयं भेदः ।)
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy