________________
नारायणभट्टोसहितवृत्तरत्नाकर
त्यौ त्यो मणिमाला च्छिन्ना गुहवक्कैः ॥ ५८ ॥(१) __त-य-त-यैर्मणिमाला। गुहस्य स्कन्दस्य वक्त्रैः षड्भिः षड्भिश्च च्छिन्ना यतिमतीत्यर्थः ॥ ५ ॥
धीरैरभाणि ललिता तभी जरौ ॥ ५६ । (२)
प्रमिताक्षरा सजससैंरुदिता ।। ६० ॥(३) - एते स्पष्टे । पादे यतिः ॥ ६० ॥ (१) उदाहरणान्तरं यथा छन्दोमार्याम्
त. य. त. य. - - --- -- - प्रहाम-रमौलौ रत्नोप-लक्लुप्ते SSI, ISS, SSI, is S. जातप्रतिबिम्बा शोणा मणिमाला ॥ गोविन्दपदाजे राजी नखराणामास्तां मम चित्ते ध्वान्तं शमयन्ती ॥
(जगतीभेदेषु ७८१ तमोऽयं भेदः।) (२) उदाहरणान्तरं यथा मम
त. भ. ज. र. - -- -- - - - सास्ते पु-रत्रय--मतीत्य सुन्दरी s sl, sil, 15 l, s is, गीता ततत्रिपुरसुन्दरी इति ॥ लोकानतीत्य ललते यतो हि सा भक्तैरभाणि ललिताऽभिधानतः ॥
(जगतीभेदेषु १३९७ तमोऽयं भेदः ।) (३) उदाहरणान्तरं यथा छन्दोवृत्तौ
स. ज. स. स. . परिशु-द्धवाक्य-रचनाऽ-तिशयं ।। । । ।। ।।. परिषिश्चती श्रवणयोरमृतम् ॥ प्रमिताऽक्षराऽपि विपुलार्थवती कविभारती हरति मे हृदयम् ॥ .. (जगतोभेदेषु १७७२ तमोऽयं भेदः ।)