________________
: अलङ्कारशेखरेसुरभी दोलाकोकिलदक्षिणवातद्रुपल्लवोद्भेदाः । जातीतरपुष्पचयाऽऽम्र(१)मञ्जरीभ्रमरझङ्काराः ॥ . ग्रीष्मे पाटलमल्लीतापसर पथिकशोषयातोल्का:। सक्तुमपाप्रपास्त्रीमृगतृष्णाम्रादिफलपाकाः ॥ ... वर्षामु घनशिखिस्मयहंसगमाः पङ्ककन्दलो दौ।.. जातीकदम्बकेतकझञ्झानिलनिम्नगाहलिप्रीतिः ॥ शरदीन्दुरविपटुत्वं जलाच्छताऽगस्त्यहंसवृषदर्पाः । सप्तच्छदाः (२)सिताभ्राजरूचिः शिखिपक्षपदपाता ॥ हेमन्ते दिनलघुता मरुवकरववृद्धि(३)शीतसम्पत्तिः । शिशिरे कुन्दसमृद्धिः कमलहतिर्वा गुदामोदाः ।। विवाहे स्नानशुद्धाङ्गभूषा(४)तूर्यत्रयीरवाः । वेदीसङ्गीतहोमा(५)दिलाजमङ्गलवर्णनम् ॥ ...... स्वयंवरे शचीरक्षा मञ्चमण्डपसज्ज(६)ता।... राजपुत्रीनृपाकारान्वयचेष्टाप्रकाशनम् ॥ .. . मुरापाने विकलता स्खलनं वचने गतौ । लज्जामानच्युतिः प्रेमाधिक्यं रक्ताक्षता भ्रमः ॥ . पुष्पावचये पुष्पावचयः पुष्पार्पणार्थने दयिते । . मालागोत्रस्खलने क्रोधो वक्रोक्तिसंभ्रमाश्लेषाः ॥ जलकेलौ सरःक्षोभश्चक्रहंसापसर्पणम् । ...
(१) द्रुममञ्जरी-इति क,घ,पु० पाठः। (२) सप्तच्छदासिताभ्राब्ज-इति क,ख,गपु० पाठो विचार्यः । (३) वृद्धि-इति क,घपुस्तकयो स्ति। (४) भूषोलूलु-उति ग,घपु० पाठः। (५) रामादि-इति कपु० पाठः। . (६) सजनाः-इति खपु० पाठः ।