SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ . षष्ठरत्ने द्वितीयमरीचिः । पिकालिके(१)किहंसायाः क्रांडावाप्यध्वगस्थितिः ॥. शौले मेघौषधी(२) धातुवंशकिन्नरनिझराः । शृङ्गपादगुहारत्नवनजीवाद्युपत्यकाः ।। प्रयाणे भेरिनिस्वानभूकम्पबलधूलयः । कर(३)भोक्षध्व(४)जच्छत्रवणिकशकटवेसराः ॥ . . युद्धे तु वर्मबलवी(५)ररजांसि तूर्य निर्यातनादारमण्डपरक्तनद्यः । छिन्नातपत्ररथचामरकेतुकुम्भि- .... . .. योधाः सुरीतभटाः सुरपुष्पवृष्टिः ॥ . अश्वे वेगित्वमौनत्यं तेजः सल्लक्षणस्थितिः । खुरोत्खातरजाप्रौढिजातिगतिविचित्रता ॥ .. गजे सहस्रयोधित्वमुच्चता कर्णचापलम् । अरिव्यूहविभेदित्वं कुम्भमुक्तामदालयः ॥.. सूर्येऽरुणना रविमणिचक्राम्बुजपथिकलोचनप्रीतिः । तारेन्दुदीपकौषधि(६)घूकतमश्चौरकुमुदकुलटार्तिः ॥ चन्द्रे कुलटाचक्राम्बुजचौरविरहितमोऽतिरौज्ज्वल्यम् । जलधिजननेत्रकैरवचकोरचन्द्राश्मदम्पतिप्रीतिः(७) । (१) कोलि-इति क,ख,गपु० पाठः।... (२) महौषधी-इति खपु० पाठः। (३) परक्षोभगज-इति ग,धपु० पाठः। : ... :: (४) गज-इति खपुस्तके। (५) चार-इति खपुर, चर्मतलवार-इति घपु० पाठः। (६) षध्युलूकतम इति कपुस्तके पाठः। (७) जलनिधिजननेत्रकैरवचकोरचन्द्रास्पदं प्रतिप्रीतिः-इति कपु० पाठः।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy