SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ लक्षणश्लोकाः 303 सौकर्यतो निबद्धा चेदयाघातस्सोपि कथ्यते ॥ यद्युत्तरोत्तरस्य स्यात्पूर्वपूर्वानुबन्धिता । अर्थेषु पतिबद्धेषु व्यत्ययो वाऽपि गृङ्खला ॥ (४८) कारणमाळा पूर्वपूर्वैवस्तुभिस्स्यादुत्तरोत्तरकारणैः । गुम्भः कारणमालेषा वैपरीत्येऽपि चेष्यते ॥ (४९) एकावळी उत्तरस्योत्तरस्य स्यात्पूर्व पूर्व विशेषणम् । विशेष्यं वा यदा पाहुरिमामेकावळी तदा ॥ (५०) मालादीपकम् मालादीपकमेतत्याहीपकैकावळीयुतेः । (५१) सारः सैवोत्तरोचरोत्कर्षे सार इत्युच्यते बुधैः । (५२) यथासंयम्. उद्देशक्रमतोऽर्थानां संवन्धो पत्र कथ्यते । पाश्चस्तत्र यथासंख्यमपरे क्रममूचिरे ॥ (५३) पर्याय: आधेयस्य क्रमादेकस्यानेकाधारसंश्रयः । वर्ण्यते यत्र तत्रोक्ता पर्यायोऽयमलं कृतिः ॥ क्रमादाधार एकस्मिन्नाधेयानेकताऽपि सः ॥ (५४) परिवृत्तिः निमयः परिवृत्तिस्यादर्थानां स्यात्समासमैः । .
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy