SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ग्रेन्थोपसंहारः . 283 वदमृगन् । अपरुषविमर्शतः कविरामोदं मन्दपवन इव विन्देत् ॥ २३९९ ॥ __अपरुषविमर्शतः--सरळतमविचारेण कोमलस्पर्शेन च । आ. मोदं-हर्ष परिमळं च ॥ . . ...... न प्राचीनत्वं वा नव्यत्वं वाऽपि रम्यताहेतुः । गुण एवैको ग्रन्थं गुणिनो निर्मत्सरा इममुपाध्वम्।। .. उपाध्वं उपासीढमित्यर्थः । उपपूर्वकादासेर्लोट् मध्यमबहुवचनम् । :घि च' इति सलोपः ॥ ... प्राचीनमेव कवनं मधुरं न नवीनमिति कृतिप्रवराः । भवतां हृदि मा भवतादभिनवमपि मधु कुतो न मधुरं स्यात् ॥ २४०१ ॥ प्रतनं वाऽस्तु नवं वा कवनं गुणव धैरुपादेयम् । द्वीपेऽन्यस्मिनिह वाऽप्युदेतु रत्नं बुधा न नाददते ॥ २४०२॥ - योऽलंकृतीरिमा मुहुरालम्बय धियं प्रसाधयेत निजाम् । सोऽलं कृतीतरकृतीः कूलंकषधीः कथं लुलोकिषते ॥ २४०३ ॥ यः कृती इमाः एतावता प्रबन्धेन निरूपिता अलंकृती: अलंकारान् भूषणानीत्यपि। गम्यते आलम्ब्य प्राप्यं निजां धियं स्वव 21*
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy