SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 282 अलङ्कारमणिहारे : सम्यग्विवेचनेन स्वच्छीभूतं व्यनक्ति गुणजातम् । तूलमिव काव्यजालं न यदि तथा जातु न गुणलेशमपि ।। २३९५॥ -विवेचनेन विचारणेन । पक्षे बीजतः पृथक्करणेन । स्वच्छीभूतं निर्मलीभूतं सम्यग्गृहीतार्थमिति च । तूलमिव - कार्पास तूलमिव काव्यजालं गुणजातं सौशब्दयादिगुणनिवहं तन्तुसच व्यनक्ति ॥ अनुगुणविवरणमसृणं ससितं नवनीतमिव रसज्ञानाम् । भव्यतमं काव्यमिदं नव्यमतिस्वाद्यतां प्रपद्येत ।। २३९६ ॥ ससितं - सशर्करं ' शर्करा सिता' इत्यमरः । रसज्ञानां रसि कानां रसनानां च ॥ -१ भूयोगुणे प्रबन्धे प्रायों दोषं न गणयति रसज्ञः । मधुरमधुरसन रसिकस्सरघोद्गीर्णमिति चिन्तयति किं तत् । २३९७ ॥ गुणगणयिता कृताविह निरस्यति तरामनीषदपि दोषम् । दूरं त्वचं निरस्यति रसं रसयिता नरो रेसलिस्य || २३९८ ॥ S सरसकविवचननलिनं समदकुतार्किकललाय }}
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy