SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ 284 अलङ्कारमणिहारे ल्लभामित्यपि व्यज्यते। प्रसाधयति अलंकरोति। अलं कूलंकषधीः प्रबन्धगतचमत्कृतिसर्वस्ववेदी उचितानुचितविमर्शकारीत्यपि व्यज्यते । सः कृती कुशलः इतरकृतीः अन्यानसारान् प्रबन्धान इतरवधूरित्यपि व्यज्यते । कथं लुलोकिषते द्रष्टुमपि नेच्छति किमुत पश्यदिति । अत एवात्र समासोक्तयलंकारः॥ अभ्यस्तैकैकविद्याः क्वचन मम कृतिं वीक्ष्य हृष्यन्तु मा वा तत्ताहक्सर्वविद्यापरिचयनिपुणा हन्त हृष्यन्त्यवश्यम् । प्रायो मात्सर्यमेषां न खलु विधिवशायद्यमीषामपि स्यात् किं काये श्रीहयास्योजयति गुणनिधिस्सर्वविद्यानिषद्या॥ विद्याविहृतिनिषद्या हृद्या तुरगानना धुतावद्या। हृद्याहिता प्रसद्यादाद्या सा देवता बुधासाद्या ॥ २४०५॥ ब्रह्माणं प्रविधाय नाभिकमले वेदानपि प्राहिणोद्यत्तस्मै मधुकैटभोत्थविपदो यत्त्रायते स्माथ तान्। तद्धामावतु पाञ्चकालिकपथप्रस्थाननिष्ठैतिश्रेष्ठश्रीनिगमान्तदोशकमुखैर्दत्ताहणं देशिकैः ॥ या वाण्या यतिराजराजवशगा चर्चिता या चिरात् प्राचार्यनिगमान्तदेशिकमणिश्रीब्रह्म
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy