SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारसरः (१२२) 259 कुरुताम् । अत्रैकवर्गीययोरेव व्यञ्जनयोईयोर्घटनादिदं द्विव्यञ्जनचित्रं पूर्वोदाहरणतो वैलक्षण्यशालि ॥ यथावा धाराधरधाराधरधराधरधराधराधारः। राधाधरधाराधा धीरोधिधुरंधरोऽराधि ॥ २२५६ ॥ धाराधराणां जलधराणां धारा: जलासाराः तासां धरः अनारतघनाघनवर्षधारास्तिमिततया शीतल इति दिव्यप्रबन्धप्रथित इति भावः । य: धराधरः शेषः स चासौ धराधरो गिरिः स एवाधारोऽधिकरणं यस्य सः उक्तविशेषणविशिष्टशेषाद्रिनिवासीत्यर्थः। राधायाः अधरस्य अधररसस्येति यावत् याः धाराः ताः धयति पिबतीति राधाधरधाराधाः 'धेट पाने' अस्मात् किए। धीरः 'धैर्येण हिमवानिव' इत्युक्तरीत्या धैर्यशाली, धीरोधिनां विषयेभ्यो नियन्त्रितमतीनां योगिनामित्यर्थः 'योगश्चित्तवृत्तिनिरोधः' इति हि पातञ्जलं सूत्रम् । धुरंधरः तद्रक्षाभरस्वीकर्तेत्यर्थः । 'योगो योगविदां नेता' इति हि तन्नामसु पठ्यते । यद्वा 'व्यक्तमेष महायोगी परमात्मा सनातनः' इत्यायुक्तरीत्या योगिनामीश्वर इत्यर्थः । अराधि अपूजि । अस्माभिरिति शेषः । राधेः कर्मणि लुङि चिण् । अत्रापि पूर्ववद्वयञ्जनद्वयेनैव घटना, पूर्वार्धे यमकविशेषोऽ पीति वैलक्षण्यम् ॥ यथावा___दुररिदरदारिदरदोरुरोऽररोदारदार दारिद्री । रौद्रारिदुर्दरोदरदरदारदुरोदरादरादारि ॥ २३५७ ॥ दुररिदरदारिदरदोः उरोररोदारदार दारिद्री रौद्रारिदुर्दरोदरदरदारदुरोदरादर अदारि । इति छेदः । रौद्रः
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy