________________
258
अलङ्कारमणिहारे
नाना अनेके ये मौनीनाः मुनिश्रेष्ठाः तेषां अननं प्राणयितृ नामामननं नामधेयानुकीर्तनाभ्यासः यस्यास्तां । उमायाः गौर्या : मनसा मान्यत इति माना तां ' अकर्तरि च कारके संज्ञायाम्' इति कर्मणि घञ । 'संज्ञायाम्' इति प्रायिकामत्याहुः । घञन्तोऽप्ययं भेद्यलिङ्गः, 'कर्मादौ तु घञाद्यन्तमपि विशेष्यलिङ्गम्' इति लिङ्गानुशासनात् । यद्वा मानो माननं भावे घञ उमामनोमानोऽस्या अस्तीति तथोक्ता तां मां श्रियं आनमामि शरणं प्रपद्ये । अमाननां पूजाविधुरां अमां अलक्ष्मीं नूनं मा नाम एमि न प्राप्नोमि । लक्ष्मीशरणवरणानन्तरम लक्ष्मीर्नश्यत्येवेति भावः । 'तां पद्मनेमीं शरणमहं प्रपद्येऽलक्ष्मी में नश्यतां त्वां वृणे' इति श्रुत्यर्थेऽत्रानुसंहितः । इदमपि पूर्ववत् द्विव्यञ्जनमेव ॥
.
यथावा
तान्तिं ततां नतानां तनुतां नेता तनोतु तानेतान् । नेता नोऽतनुतातोऽनीतीन्नन्तृन्नितान्ततोऽ
नन्तः ।। २३५५ ॥
तन्ति ततां नतानां तनुतां नेता तनोतु तान् एतान् नेता नः अतनुतातः अनीतीन् नन्तन् नितान्ततः अनन्तः । इतिच्छेदः । ततां विस्तृतां नतानां तान्ति ग्लानिं तनुतां कृशतां नेता प्रापयिता । नयतेस्तृन् । अतएव न कृद्योगषष्ठी । अतनोः प्रद्युम्नस्य तातः जनकः नेता स्वामी अनन्तः भगवान् नन्तॄन् शरणागतान् तानेतान् नः 'ते वयं भवता रक्ष्याः' इत्युक्तरीत्या त्वदीयानस्मानित्यर्थः । अनीतीन् इतिः पीडा अविद्यमाना येषां तान् निवृत्ताविद्यासंवलनबाधानिति यावत् । तनोतु