SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 10 अलङ्कारमणिहारे फारे । अपि विज्वलति भुजोष्मणि वेपथुमभजन्त हन्त दैत्येन्द्राः ॥। २०१५ ।। अत्र दैत्येन्द्रगतत्रासरूपभावादयः 'रतिभावस्याङ्गम् ॥ कविगतभगर्वाद्वपयक इत्यलंकारमणिहारे भवोदयसरां नवोत्तरशततमः . अथ भावसंधिसरः ( ११० ) भावाङ्गत्वे भावसंधेर्भावसंधिरलंकृतिः ॥ 'भावसंधिस्तु भावानां तुल्यानां व्यङ्गयता यदि' इत्युक्तलक्षणभावसंधेर्भावाङ्गत्वे भावसंधिरलंकारः ॥ यथा भुजबलहत भैष्मीमुखविलोकनोत्फुल्ललोचनद्वंद्वः । चैद्याद्यभियोगवशादृङ्खञ् शार्ङ्गं च जयति यदुवीरः ॥ २०१६ ॥ :1 अत्र भुजबलहृतेत्यादिना शृङ्गाररसव्याभेचारिणो हर्षस्य वैद्याद्याभियोगवशतश्शा मेहणेनानुभावेन वीररसव्यभिचारिण आवेगामर्षादेश्च संभूयवृत्तेः भावसंधिः । स च भगवद्विपर कविगतरतिभावस्याङ्गम् ॥ इत्यलंकारमणिहारे भावसंधिसरो दशोत्तरशततमः
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy