SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 188 अलङ्कारमणिहारे पादाद्यभागे चाटत्तावपरो भेदः । तथा अर्धावृत्तिन्यायेन प्रथमपादाद्यभागस्य तृतीयपादाद्यभागे द्वितीयपादाद्यभागस्य चतुर्थपादाद्यभागे चावृत्तावन्यो भेद इत्याद्या भागावृत्तिनिबन्धना दश भेदाः ॥ नन्वर्धा वृत्तिन्यायेनेव श्लोकावृत्तिन्यायेनापि तत्तद्भेदाः कुतो नोच्यन्त इति चेत् विच्छित्तिविशेषाभावेन श्लोकान्तरे भागावृत्तिनिबन्धना भेदा नोक्ता इति ध्येयम् । एवमेवान्त्यभागावृत्तिनिबन्धनाश्च भेदा दश । एवं पादानां द्विधा विभागे विंशतिभैदाः त्रिधा विभागे त्रिंशत् । चतुर्वा विभागे चत्वारिंशद्भवन्ति मेदा इत्याद्यूह्यम् । इत्थं शुद्धभेदा निरूपिताः ॥ - अथ संकीर्णभेदप्रकाराः. एवमन्त्यादिकाद्यान्तमध्यादीन्यादिमध्यगम् । अन्त्यमध्यं च मध्यान्त्यमेतेषां च समुच्चयाः॥ यदा प्रथमादिपाद्गतान्त्यभागो द्वितीयादिपादाद्यभागे यम्यते तदा अन्त्य आदौ यम्यत इत्यन्वर्थताश्रयणादन्त्यादिकम् । यदा प्रथमपादाद्यभागो द्वितीयपादान्त्यभागे यम्यते तदा आद्योऽन्त्ये यम्यत इत्याद्यन्तकम् । एवं प्रथमादिपादमध्यभागस्य द्वितीयादिपादाद्यभागे यमने मध्यादिकम् । एवमाद्यभागस्य मध्यभागे यमने आदिमध्यगम् । एवमन्त्यभागस्य मध्यभागे यमने अन्त्य - मध्यभागस्यान्त्यभागे यमने मध्यान्त्यकम् । यदा मध्यगम् । एतेषां समावेशस्तदैतत्समुच्चयाश्च भवन्तीत्यवधेयम् । एवमेकपादगतभागानां पादान्तरभागापेक्षा भेदाः प्रदर्शिताः । एकपादगतभागानामन्योन्यापेक्षा भेदाः प्रदर्श्यन्ते -
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy