SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ उर्जस्विसरः (१०७) यदा तदेयमूर्जस्विनामालंकृतिरुच्यते ॥ यत्र रसाभासो भावाभासो वा भावाङ्गता प्रतिपद्यते तत्रोभयत्राप्यूर्जस्विनामालंकारः । रसाभासो नाम रत्यादेरनौचित्येन प्रवृत्तिः 'रसाभासस्तु रत्यादेरनौचित्यप्रवर्तनम्' इत्युक्तलक्षणात् ॥ यथावानारायणधरणीधरनाथ त्वय्येव लीयतां मम धीः। न पृथग्जनमतिरिव बहुवल्लभता दूषिता भवतात् ॥ अत्र समासोक्तिबलेन पृथग्जनमतौ स्वैरिणीत्वप्रतीत्या तद्तशृङ्गाररसाभासस्य कविगतभगवद्विषयकभावाङ्गत्वम् । अत्र शृङ्गाररसस्य बहुषु वल्लभेष्वनौचित्येन प्रवृत्तत्वादाभासत्वम् । यथाऽऽहुः एकत्रैवानुरागश्चेत्तिर्यमलेच्छगतोऽपि वा। योषितो बहुसक्तिश्चेद्रसाभासस्त्रिधा मतः ॥ इति ॥ . . यथावा-- त्वच्चक्रविलूनान्युधि वीरान्दिवि नाथ लब्धदिव्यतनून् । एकैकैव बहून सुरललनाऽवृणुतैवमप्यशिष्यत तैः ॥ २०१० ॥ ___ अत्रापि पूर्ववत् योषितो बहुसक्तिरूपरसाभासस्य कविगतभगवद्विषयकभावाङ्गत्वम् ॥ ... यथावा- . . विन्दतु चिराय विजयं सौन्दर्यं कोसलेश्वरकु
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy