SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ 4. अलंकारमणिहारे ...... अथ प्रेयोलंकारसरः (१०६) यदि भावरसाङ्गत्वं भावस्य प्रेय इष्यते । ... भावस्य भावाङ्गत्वे च प्रेयोऽलंकारो द्विप्रकारः। अयमेव भावालंकार इति कैश्चिद्वयवह्रियते ॥ तत्र भावस्य भावाङ्गत्वे यथा सा मनसि संनिधनां तामरसनिकेतना रुचां विततिः । प्रत्यष्ठापि ययैव हि नित्यं श्रीवेंकटेश्वरैश्वर्यम् ॥२००७॥ ... अत्र श्रीविषयकरतिभावस्य श्रीनिवासविषयकरतिभावोऽङ्गम् ॥ . भावस्य रसाङ्गत्वे यथा-. . ... वाणीपतिसनकादिमवाशनसाविषयभूनि शुभधानि । व्योनि परमे रमेश्वर वतंसयिष्ये कदा तव पदाब्जम् ।।२००८॥ अत्र कविगतशान्तरसस्य कदेति सूचितश्चिन्ताख्यो व्यभिचारिभावोऽङ्गम् ॥ ". , इत्यलंकारमणिहारे प्रेयस्सरपडुत्तरशततमः....... .. अथोर्जस्विसरः (१०७) भावाङ्गनां रसाभासो भावाभासोऽथवाऽश्रुते ।
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy