SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ सैकरसरः (१२१) 167 वृद्धौ फाणितमिति रूपं फाण्यते द्रवीभावं प्राप्यते इत्यादिव्युत्पत्तिभिस्तु फाणितमिति नाभाणीत्यर्थः । अत्र फणिगिरिमणीति रूपकातिशयोक्तिः फाणितमित्यभाणीति निरुक्तिः न कारणान्तरत इत्यपह्नवश्चाप्रस्तुतप्रशंसया संकीर्णाः वृत्तयनुप्रासेन सहैकवाचकानुप्रविष्टाः॥ उक्तानां पञ्चानामपि नरसिंहाकाराणामलंकाराणां क्वचिदेकपये मेळने चारुतातिशयः। यथा स्वाभा तरूपलाल्या सुरुचिरकुरुविन्दबृन्दपटुकटका । हरिमणिना फणिनायकगिरिधरणी लसति कलिततिलका नु ॥ २२२७ ॥ तरूपलाल्या तरूणामुपलानां च आल्या पतया स्वाभा शोभनप्रकाशा। अन्यत्र स्वाभातरूपलाल्योत समस्तं प्रथमैकवचनान्तं पदम् । सुष्टु आभातं प्रकाशमानं यद्प आरोप्यावेध्यविक्षेप्यपारिहार्यैरभूषितम् । यद्भषितमिवाभाति तद्रूपमिति कथ्यते ।। इति लक्षितश्शोभाविशेषः । तेन लाल्या लालनीया। सुरुचिराणि कुरुविन्दानां मुस्तानां पद्मरागाणां च बृन्दानि यस्मिस्तत्तथोक्तं पटु अजस्रं कटकं सानुभागो वलयश्च यस्यास्सा। 'कुरुविन्दाः पद्मरागहिंगुलादर्शमुस्तकाः' इति रत्नमाला । 'कटकं वलये सानौ राजधानीनितम्बयोः' इति विश्वः । फणिनायकांगारेधरणी हरिरेव हरिमणिः इन्द्रनीलः हरिरेव माणाति वा । तेन कलिततिलका नु रचिततिलकेव विलसति प्रत्युक्तावुपमाने च विषादोत्प्रेक्षयोरपि । नु पादपूरणे शेयो जिज्ञासायां समुच्चये ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy