SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 166 . अलङ्कारमणिहारे लिङ्गं द्वितीयतुरीयपादगतवर्णपञ्चकानुलोमप्रतिलोमचित्ररूपशब्दालंकारैकवाचकानुप्रविष्टमिति ध्येयम् ॥ यथावा श्रीस्पृहयाळु दयाळु ग्रहयाळु जनस्य चरणपतयाळोः । श्रद्धाळुरतन्द्राळुभद्रानिद्राळु तगजे ब्रह्म ॥ २२२५॥ श्रद्धालुः अतन्द्राळुः अहं भद्रानिद्रालु जगन्मङ्गळविधानजागरूकमित्यर्थः । अत्र श्रीस्पृहयाळुत्वस्य दयाळुत्वं प्रति तस्य च चरणपतयाळुग्रहयाळुतां प्रति च हेतुत्वाकाव्यलिङ्गं मालारूपं तच भजनं प्रति हेतुरिति काव्यलिङ्गान्तरं च वृत्त्यनुप्रासेन सहैकवाचकानुप्रविष्टम् । 'स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आळुच्' इति सूत्रोदाहरणानि सर्वाण्यप्युपेक्षितक्रमाणि रत्नावळीविशेषरोत्या निबद्धानीति विच्छित्तिविशेषोऽनुसंधेयः ।। यथावा फणिगिरिमणिरमणि भवत्फणितिप्रणयो व्यतानि यदनेन । फाणितमभाणि तदयं खण्डविकारो न कारणान्तरतः ॥२२२६ ॥ हे फणिगिरिमणिरमणि! यत् यस्मात् अनेन खण्डविकारेण भवत्याः फणिती वाचि प्रणयः विश्वासः सख्यमिति यावत् । व्यतानि व्यरचि । तत् तस्मात् अयं खण्डविकारः खण्डशर्कराविशेष: फाणितशब्देन व्यवाहियत । न तु कारणान्तरतः । फणित्या इदं फाणितं फणितिप्रणयवत्त्वात्तत्संबन्धीत्यगद्यतेत्यर्थः । फणितिशब्दात् 'तस्येदम्' इत्यणि 'यस्योत च' इतीकारलोपे आदि
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy