SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ 168 अलङ्कारमणिहारे इति शेषः । अत्र स्वाभातरूपलाल्येत्यादिश्लेषस्य तन्मूलकातिशयोक्तेश्चाङ्गाङ्गिभावसंकरः । तया चोन्नह्यमाना हरिमणितिलकितत्वोत्प्रेक्षा फणिनायकगिरिधरण्यां नायिकाव्यवहारसमारोपरूपसमासोक्तिगर्भवोन्नह्यत इत्युत्प्रेक्षास पासोक्तयोरुक्त श्लेषमूलकातिशयोक्त्युत्तम्भितत्वतौल्यात्परस्परापेक्षसौन्दर्यातिशयत्वैककालिकत्वयोरपि सद्भावात्समप्राधान्यम् । एतावत्येव कविसंरम्भे अयं संकरः। कलिततिलका नु इत्युपमायां चेत्संरम्भः तदा फणिनायकगिरिधरण्याः नायिकौपम्यस्य गम्यमानतया एकदेशविव. युपमालंकारः । स श्लेषमूलातिशयोक्तया अङ्गेन संकीर्यमाण इत्यनयोस्संदेहसंकरः । हरिमणिनेत्यत्र हरिरेव हरिमणि: हारम. णिारेवेत्युभयथाऽपि समाससंभवादरकोपम पोरन्योऽपि संदेहसंकरः । सुरुचिरकुरुविन्दबृन्दपटुकटकेत्यत्र श्लेषमूलातिशयोक्तेरनुप्रासस्य चैकवाचकानुप्रवेशसंकरः। एवं कलिततिलकेत्यत्र उत्प्रेक्षानुप्रासयोश्च हरिमणिनेति संदेहसंकरस्य पूर्वोत्तरार्धगतानुप्रासयोश्च संसृष्टिरिति पश्चाप्यलंकारा अत्र मिळिता इति सुधीभिर्विभावनीयम् । अयं च पञ्चानामलंकाराणामेकत्र मेळनप्रकारः लक्ष्मीसहस्ररत्नप्रकाशिकाहंससंदेशरसास्वादिन्योश्च केचित्पद्यध्वस्माभिः प्रकाशितः ॥ क्वचित्संकराणामपि संकराद्विच्छित्तिविशेषः । यथा अजिराचितहरिभणिणिमसणान्वजांश्वयुता. न्गृहे धनिनाम् । उञ्छन्ति जाम्बवधिया यहालास्सा रमाकटाक्षश्रीः ॥ २२२८॥ धनिनां श्रीमतां गृहे जात्यभिप्रायकमेकवचनम् । च्युतान् अनादराद्गळितान् अजिरेषु अङ्गणेषु आचिताः भूमीसमतलतया
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy