________________
अन्लङ्गारकोम्तमः । मर्वयमकं यथा
(५)(८) (४) (१) (२) ससार सा ससारसाऽस-मार-सास-सार-सा ।
(३) (७) (६) ससारसाससारसा स सारसास-सार-सा (ग) ॥ ४२ प्रत्यक्षरयमकमपि केचिदिच्छन्ति । तद्यथा
(४) (५) (4) (८) () वि-वितत-नाना-माऽमा विविधधना ना-ववश्याश्या । (१०) (७) (२) (११) (३) (१)
सा साधुधुततरारा मम बबले लेहि-हित-तनु ! नु (ग)॥४३ इत्यादि एवं सप्तविंशतिर्भेदाः(ग) । विखण्डत्रिखण्डादिकञ्चोतोदाहरणेष्वन्तर्भवतीति पृथङ् न दर्शितम् । तथाहि 'अहो अहोरात्रकताऽरुषारुषा' (४० श्लोके) इत्यादी पिखण्डम् । 'मासी माऽसो मरीच्या (३८ श्लोके) इत्यादौ बिखण्डम् । 'विवितर्त' त्यादौ (४३ होके) चतु:खण्डम् । एवमन्यान्यपूह्यानि । गद्येषु तु नार्य क्रमः। तत्र यथा- 'सदा मोदर दामोदरे गुणसाराधिका सा राधिकाऽनुरज्यति स्मेति । . मा. राधा प्रातनिकुञ्जाच्चलति स्म। कोशी ? संसारसा सलीलाकमलाऽससारसांसवारसा आ सम्यकप्रकारेण आखो विक्षेपो यत्र असू क्षेपणे। तथाभूते सारे गमने य: सायो निद्रा तस्य सारं बलं स्यति खोयप्रतिभया इसयलोति सा; स गतौ सोऽन्तकम्मणि अन्तकर्मशब्दस्य नाशी हावश्चार्थः। ससारसा-मसारसा ससन्ति प्लतं गच्छन्तीति समाः, या सम्यक् रम्ति शब्दायन्त इत्यारसा:, अस्यन्ति दीप्यन्त इत्यमाः सारसाश्चक्रवाका यत: यां विलोक्येत्यर्थः सा। सब न तो, रस शन्दे, अस दीप्तौ। स: श्रीकृष्ण ससारेति पूर्वणान्वयः। कौश: मारसास-सार-सा सारसानां पक्षिविशेषाणामासस्योपवेशस्य भार: स्थैर्य तत् स्यति (साति) नाशयति स्वीयगमनेन चकिती कृत्येति भावः । __सा वनस्थली नाषवश्याश्या नौ आवयोरवश्य मेवाण्या याप्या अशा व्याप्तौ। विशेष्वनामायणं सातस्थलत्वात् । कोशी ? विभिः पक्षिभिर्वितता नाना मा शोभा यस्याः सा। अमाऽपरिमिताऽनुपमा वा। विविधानि धनानि यस्यां सा। साधु यथा स्यात्तथा धततरोऽतिखहित आरो गतिर्यस्या यया वा यां प्राप्यान्यन गमनं नैव युज्यत इति भावः ।
विशाखाऽति कहानन्दिन्या सङ्गतिसूचना। माऽस इत्यत्र समा धुरा यस्येति प्रेमप्रकर्षे समत्वे नोकेमहिमवत्यप्यर्थः नन्दानन्देत्यत्र नन्दस्य बनराजस्य नन्दन इति सुगम एवान्योऽयं ।