SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ सप्तमः किरणः । नन्दानन्द प्रकन्दः सार-समर-स-म-व्यू-हारी हारी सङ्गी सहीतदेव्या अहरहरहरदासराधां स राधाम् (ग) ॥३८ न मानमाधेहि मनस्वदःस्वदः शुभं शुभंयोः स्यति देवि ! तेऽविते (ग)। पहो पहोरात्रताऽरुषा रुषाऽयशो यशोदाभुवि विद्यतेऽद्य ते ॥ ४० प्रतिपादसर्वममकं यथा ममत्वयाऽममत्वया न वेषितं नवे ! हितम् । माधिक का राधिके ! घर क्षमाञ्च रच माम् ॥ ४१ हरी राधामहरत् । कौशः। नन्द: [ग) सन्टहो य आनन्दलस्यायकन्दः प्रथममूल सरसमरे मम: मा शोभा तत्सहितो यो बलविन्यासस्तं हतं शीलं यस्य सः। 'यूहस्तु बलविन्यास' इत्यमरः। तथा हारी हारवान सङ्गीतदेयाः सङ्गी। रार्धा कोडशीम ? अहरहः प्रतिवासरमेव रासराधां रासस्य राधः संसिद्धियंतम्लाम। .. .. दूती प्राह-न मानमिति। मनसि मानं नाधेहि। कुतः। अदास्यदः पसथ : मानस्य वेग: हे देवि! शुभंयोः प्रशंसावत्याले तव शुभं मङ्गलं स्यति नाशयति अहंशुभमोर्युस्, इति युस। शुभमिति मान्तमययं प्रशंसावचनम्। अहो साचा । यहोरावकतममन:पौड़ा यतस्तया रुघाऽविते इति सम्बोधनम, तथा च तारमा बषा त्व मधुनाऽपि ज्वलिता नाभूरित्याश्चर्य, यशोदाभुवि श्रीकृष्णेऽद्य तेऽयशो दुर्यश एवेदं वर्तते। श्रीकृष्णोऽप्याह-मम त्वयेति। हे राधिके त्वया मम न हितं न वा ईहितं वाछितं भवति। कुतः ? अममत्वया मयि ममत्वशन्यया। ननु तर्हि मामुपेक्षख तवाह-हे नबे ! नित्यनूतनत्वात्त्वं मे चेतो लोभयसीति भावः। अथ च चेत: पोड़सि चेत्याहस्मरेण मरणेनाधिन:पौड़ा कामोद्गमो यत: हे तथाभूते ! यहा सरेण कन्दर्पण हेतुमाधिर्मन:पीड़ा यत: हे तथाभूते राधिके ! तस्मात् त्वं मां चर प्राप्तहि माच रच । सोति पादपूरणे।. सर्वयमकादयोऽन्ये च अनामकाः सनामका: बहवोऽनोदाहाऱ्याः। 'सदासे'लादिष्वप्रयुक्तता लक्ष्या, 'कस्या विशदता'मिगदिष्वपि कृत्रिमो पदभङ्ग इति स एव प्राचीनो दोषः, 'रासेचरेत्यादिधु, 'ससारसा' इत्यादिषु च पदानां चादीनामनुदेशः, 'तेऽविते' इत्यादिध्वन्तिरेकपदतेत्यादि दोषप्रसङ्गाः यमकतया कथमपि सोफ्याः । 'गरीयसेन पादेन पदच्छदेऽत्र न किमाप माधुर्य-मान्थर्यमिव प्रत भासते। न तावत् सर्वत्रेयं दोघडष्टिः, यतो 'मदनसङ्गरसङ्गे'त्यादिषु उपभोग्येव काऽपि खादुता, 'विवतते' त्यादौपदो नलोदयादिवदाकारपद्येष्विव किमपि वैमुख्यमुक्तमेब, अतो हानोपादानयोर्भेद निदर्शनम् । मदनेति-रार्धा प्रति
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy