________________
सप्तमः किंरणः ।
भिन्ना अप्यर्थभेदेन युगपद्भाषणचमाः । त्यजन्ति भिन्नरूपत्वं शव्दा यत् (४) श्लेष ( यच्छेष) एव सः॥ .
२१२ का·
'अर्थभेदेन शब्दभेद' इति न्यायात् काव्ये खरस्यानुपयोगेन स्वरगतभेदाभावाच्च, केवलार्थभेदेन भिना अपि शब्दा युगपदेकदा यत् यद्यर्थान्तरभाषणचमाः सम्तो भिन्नरूपत्वं त्यजन्ति तदा सः श्लेषः (घ) । अर्थद्दयश्लेषणाच्छु षः । सं प्रकृतिलिङ्गवर्णप्रत्ययभाषाविभक्तिपदवचनैः ।
२६५
अष्टविधो, निरपेचस्तुल्योभयवाच्य एव नवमः स्यात् ॥ २१३ का निरपेक्षः प्रकरणादिव्यतिरेकेणापि तुल्यवाच्यदयः (घ) । क्रमेणोदाहरणानि - मनस्तुदन्तो क्षणदा बतेष्टा विधौ विरुडे तमसि प्रवृद्धे !
तस्मिन् प्रसव हरितः प्रसादं धन्या लभन्ते तमसि प्रनष्टे ॥ ४४
सा बबले बलवती भवति स्म । मम लेहिनी मन्मुख माधुय्याखादिनी हिता च तनुर्यस्याः, हे तथाविधे ! नु इति सम्बोधनम् । राधिका दामोदरे रष्यति स्म । कथम्भ ूता १ गुबेव साराधिका गुणेषु मध्ये ये सारभूता गुणास्तैरधिका । दामोदरे कथम्भते ? खदा मोदं राति दातीति तस्मिन् ।
मनस्तुदन्तीति- विधौ चन्द्रे विरुद्धे सतीष्टाऽपि चणदा उत्सवदाटतया यथार्थमान्त्री रात्रिर्मनस्तुदन्ती स्यादिति तस्मिन् विधौ प्रसन्न हरितो दिशः कल्पः प्रखादं प्रसन्नतां लभन्त इति । पचे, विधौ विधातरि विरुद्धे सति यत्तमसस्तमोगुणस्य वृद्धं तस्मिन् इष्टा: पदार्था ईचणच्छे दकाः सन्तो मनस्तुदन्तीति प्रथमार्हस्य, हरितः श्रीकृष्णातु जना धन्याः प्रसादं लभन्त इति द्वितीयाई स्थान्वयः ।
यत्रापि क्रमस्याचराणाच्च नियमितत्वात् यमकमेव नानुप्रास इति । गद्येध्विति - तथा च रुद्रटकारिका : - 'प्रायश्छन्दांसि विषयोऽस्ये 'ति । तत्त्र टीकाकृतां नमिसाधुचरणानां विवृतिः - 'प्रायोग्रहणात् गद्यमपि कापी'ति चोदाहाय्यी । 'मम लेहोत्यव सापेचत्वेऽपि गमकत्वात् समासः ।
(घ) 'विद्या तु भिद्यते शब्दो रूपतः स्वरतोऽथैत' इति शाब्दिकन येनार्थभेदभिन्नानामेव शब्दानामत्र कारिकया परामर्शः । रूपत व्याकृतितो न तु प्रकृतितः । वस्तुतस्त्वतेषामाकृतितोऽभिन्नानामपि प्रकृतितो भिन्नत्वं दुरपवमित्याह वृत्तौ 'अर्थभेदेन शब्दभेद' इति । 'सकृदुच्चरितः शब्दः सकृदर्थं गमयतीत्यभियुक्तम तिरव प्रभा । पाठगो सुनिना
३४