SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ अलकारकोखभः। रसाख्यध्वनेरन्ये ध्वनयस्तु प्राणा, रसायतु ध्वनिरात्मेत्यदोषः (ख)। रसादयः पश्चादृश्यन्ते। सम्पत्यसुभूतानां धनीनां भेदा दयन्ते । उभयोरभिधामूललक्षणामूलयोस्तयोः ॥ पविवक्षितवाच्योऽन्त्यस्तव वाच्य विधा भवेत् ॥ ३६ का तयोर्ध्वन्योरस्थो लक्षणामूली ध्वनिरविवक्षितवाच्यः स्यात् । तत्राविवक्षितवाचा ध्वनौ वाच्य विधा भवतीत्यर्थः । किन्तत् वैधमित्याहअर्थान्तरोपसंक्रान्तमत्यन्त वा तिरस्कृतम्। ३७ का एकं वाच्यमजहतस्वार्थतयाऽपरार्थेनोपसंक्रान्तं भवति, अन्यन्नहतस्वार्थतया खविपरीतेनार्थेनाक्रान्त भवतीति वैधम्। क्रमेणोदाहरणानिसति ध्वनिविषयकज्ञानाधिकरणे पुरधेऽपि 'ध्वनि'यवहारापत्तेः। तमात् कम्मसाधनेन शेयपावनत्वाद्यर्थ एव 'ध्वनि'शब्दो योगरूपिरिति भावः। तदेवेति-तत ध्वनतेः कर्मध्वनिपदवोध्य किमित्यपेक्षायामाह-रस इति। तदाभासौ रखाभासो भावाभासश्च, वस्तु शैत्यपावनत्वादि. उपमाद्यलङ्कारश्च । यभिचार्यादिभावानासदय उत्पत्तिश्च शान्तिश्च सन्धिश्च शवलता च। सबमिति-एते सब्बी 'ध्वनि'पदवाच्या इत्यर्थः। काये 'ध्वनि'यवहारस्तु न मुख्यः, किन्तु लाक्षणिकत्वाह्रौष एवेत्याहतजनौति। तस्य ध्वम्यर्थस्य निरुत्पत्तियस्मात्तथाभूतत्व इत्यर्थः। एवं सति ध्वनिजनकत्वेनेव काये 'ध्वनि'यवहारो, न तु साचात् ।। ननु कायपुरुषस्य कदाचित् ध्वनयः प्राणाः कदाचिदात्मेत्युच्यते, तत्र को निर्धार इत्वपेचायामाह-रसायेति। रसायनिभिन्ना ये धनयस्ते प्राणाः, रसाख्यध्वनिखात्मैवेति यवस्थया न दोषः। असभूतानां वल्वलङ्काररूपाणां ध्वनीनाम। तयो: प्राणात्मरूपयो न्योरुभयोरेवाभिधामूललक्षणामूलयोम्मध्येऽन्त्यो लक्षणामूलो ध्वनिरविवक्षितवाथो भवेत् । (ख) 'कायस्यात्मा ध्वनिरिति' 'अर्थः सहृदयनाध्यः कायात्मा यो यवस्थितः' इत्यादिषु ध्वनिकारवाक्येषु, 'शब्दार्थों वपुरस्य विवृधेरात्माभ्यधायि ध्वनि रित्यादौ चाबाचीनानां कारिकावन्धे ध्वनेरेव कायात्मत्वेन यपदेशः । 'वाक्यं रसात्मक काय'मिति दर्पणकत: कायलक्षणे, कायस्यात्मा स एवार्थ तथा चादिकवेः पुरा। क्रौञ्चइन्द्रवियोगोत्य: शोकः नोकत्वमागतः।' 'ध्वन्यात्मन्येव टङ्गारे ते हेया इतादाता:।' 'रसादिमय एकस्मिन् कविः स्यादवधानवान्' इत्यादिध्वनिकारकारिकासु 'रस आत्मा परे मनः' ( अलङ्कारशेखरे
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy