SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ --टतोयकिरण: फलमपि फलं माकन्दानां सिता अपि ताः सिता अमृतममृतं द्राक्षा द्राक्षा मधूनि मधून्यपि । मह तुलयितुं तेनैतेषां न किञ्चन युज्यते सुवल ! यदयं सारङ्गाच्या भवत्यधरोऽधरः॥ १ अत्र हितोय फलादिशब्दा निन्दाद्यर्थ संक्रान्ताः । तथाहि-फलं नानावस्थं पाक एव कदाचिन्मधुरं भवति, तेन निन्द्यमेव । सिताः. पाकपौन:पुन्येनैव निम्मला भवन्ति, नत्वारम्भ एव । अमृतं देवैरपि पौयते । द्राक्षा पूर्ववदेव । मधनि मरघोच्छिष्टानि । अधरस्वधर एव, सोण्येतान्यधरयतीत्यधरः । 'सह . श्रीकृष्णाः सुवलं प्रत्याह-फलमपोति अत्र हितीय फल' शब्द: कदाचित्कमधरे लाक्षणिकः। तथा च माकन्दानामाम्राणां फलं कदाचिन्मधरमिति लाक्षणिको वोधः । पश्चादालनात्ता फले निन्द्यत्ववोधो (1) लक्षणामूलः । अत्र दितीयलाक्षणिकफल' पदेन फलत्वरूपेण फलवोधो न भवति, अतएवायं ध्वनिरविवक्षितबाच्यः स्यात् ; अथच प्रथम फल्ल' पदस्य फलरूपार्थो वाच्यः (2) यणाभूतनिन्द्यत्वेन संक्रमितश्च भवति। एवमेव सर्वत्र ‘सिता'दिपदेऽपि वोध्यम्। सिता मिस्ट' इति प्रसिद्धा। हे सुवल ! तेन राधिकाया अधरेण सह तुलयि तेषामाम्रादीनां मध्ये किञ्चन वस्तु न युज्यते। अम्तं देवैनिकटैरपि पौयत इति हेतोरस्टतस्यापि निन्द्यत्वम् । द्राक्षा पूर्ववत् पाकावस्थायामेव मधरा। श्य मरोचौ ) इत्यादयवाचोनवचने च रसस्यैवात्मताख्यापनम् । एवं पुन: 'न हि तन्य ( रसध्वनिशून्यं) किञ्चित् कायमिति ; यद्यपि च रसेनैव सब बीवति कायम'.. (धन्यालोकलोचने दितीयोयोतयाख्यायाम ) इत्यभिनवगुप्तपादाना, 'प्रवन्धानां जीवितभूतो रस' इति प्रतापरुद्रयशोभूषणकाराणाञ्च निर्देशात् रसस्य प्राणत्वमपि सूचितमिति । इत्यालङ्कारिकमताने क्ये ( वस्तुमस्तु न मतानक्यविलसितमेतत्, किन्तु शब्दप्रयोगानवधानविजम्भितमेवेति दिक) श्रीमत्कर्णपूरगोस्वामिपादा ग्रात्मरूपेड रसस्य, प्राणत्वेन च ध्वनेरभिधाममिछन्ति। खनामधन्यानां ध्वनिकारप्रकाशवदादीनां कायात्मत्वतल्लक्षणभेदादिनिई शप्रसङ्गेषु स्वस्वमतासङ्गतिदर्शितति कैश्चिदनवद्यमभिहितम्। परमतदूषयिता दर्पणकदपि नाव विषये सावधान इवाभाति -यतस्तन 'वाक्यं रसात्मकं काय'मिति लक्षणं कतं, पश्चात् कायस्य ध्वनिगुणीभूतयङ्गारूपेण विधा विभागः कृतः ध्वनिस्तत् कायमुत्तम'मित्यभिधानेन वखलङ्कारध्वनीनां रसवनेरिवोत्तमता आयाति, तेन कायस्य नियतरूपेण रसात्मता थाहतेति खमतविरोधस्तस्य स्फुट एवं। एवमादिकं वैमत्यमालोक्य ग्रन्थक्तान (1) निदास्ववोधे' इति निन्दनीयः पाठः (०) (ख) (घ) पुस्तकेषु । (2) 'फलपवाच्यः' इति (ख) (घ) पुस्तकयोः पा।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy