________________
पथ टतौयकिरणः।। अथ ध्वनिरसव' इति काव्यप्राणत्वेन निरूपितस्य ध्वनर्भेदमाख्यात धानशब्दस्य व्युत्पत्तिमाह
शब्दार्थादिभिरन्यैश्च ध्वन्यतेऽसाविति ध्वनिः । ३४ का .. ध्वननं ध्वनि:, ध्वन्यतेऽनेनेति ध्वनि:, ध्वन्यतेऽस्मिविति ध्वनिरिति भावकरणाधिकरणसाधनोऽपि ध्वनिर्भवति। तबिरासार्थ ध्वन्यतेऽसाविति कसाधन एवेति प्रतिजानौते। तदेव किमित्याह
रसो भावस्तदाभासौ वस्त्वलकार एव च। भावानामुदयः शान्तिः सन्धिः शवलता तथा ।
सर्व ध्वनिस्तज्जनित्वे काव्यच्च ध्वनिरुच्यते ॥ (क) ३५ का शब्दार्थादिभिरिति --शब्दाचाथों वाव्यलक्ष्ययङ्गयाश्चं, यादिशब्देन शेषस्थडे पदार्थान्तरसम्बन्धश्च, एवमन्यरनुकरणशन्दै न्यते यअनावृत्तमा वोध्यतासौ शैत्यपावनत्वादिरूपोऽर्थो 'ध्वनिः' कम्मसाधनमेव । न तु ध्वननं ध्वनिरिति भावसाधनं, तथा मतिमी विषय कच्चानेऽपि 'ध्वनि'यवहारापत्तः। न वा ध्वन्यतेनेनेति करणसाधनं, तथा पति ध्वनिकरणे कापि 'ध्वनि' यवहारापत्तः। न वा ध्वन्यतास्मिन्नित्यधिकरणमाघन, तथा
(क) भावार्थ ध्वनि'पदपरामर्शो यथा ध्वन्यालोके चतुर्थोयोते- 'यत् कायनत्वविषय स्फुरितप्रसप्तकल्यं मन:सु परिपक्वधियां यदायी दिव्यादौ । यापारार्थ ककरणसाधन ध्वनि पद पराम्टएस्य वस्तुनो नि शचन्द्रालोके (१२)-'साम्मुख्य विधानाया: स्फटमर्थान्तर गिरः। कटाक्षा इव लोलाच्या यापारो यचनात्मक: ॥' अधिकरणसाधनस्य 'ध्वनि पदको लेख 'ददमुत्तममति यिनि यङ्गय वाच्यावनिबंध: कथित' इति मम्मटकारिकायाम। वस्तुतस्तु साधारण्यन कर्मसाधन एवायसदियः-तथात्वे रसभावादिषु वनहारादिषु च यनेयष्वर्येष्वव ध्वनि'पदद्यवहारः। यदाह ध्वनिकार:-'कायस्यात्मा स एवार्थस्तथा चादिकवः पुरा। क्रौञ्चहन्दूवियोगोत्यः शोक: शोकत्वमागत' इत्यादौ। एवं कार्य 'ध्वनि'पदप्रयोग उपचारत एवंति सम्यक । क्या च ध्वन्यालोके–'वाच्यवाचकसंमिश्रा शब्दार्थो काथमिति यपदश्यो यञ्जकत्वमान्यात् वनिरित्यक्तः। एवमपि-'पबयेरखपा. खोयेहयानुग्रहस्तथा। ध्वनिप्रकाशिते शब्दे खरूपमवधायैते । तेन बनको शम्दार्थावपीह 'वविशन्देनोक्ताविभिनवगुप्तपादाः ।