SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ 232 छन्दोदर्शनम पदपाठ :- यः । अग्निम् । वा॒युम् । आ॒दि॒त्यम् । चित्तिऽभिः । 1 वाग्भिः । व्याहृतिऽभि॑ः । दधे । प॒दानि॑ ।। N ज्योतिपदानि । इमानि । अनु॑ । तपस्यन् । सः। इन्द्र॑म् । ए॒व । तम् । वृ॒णे । शम् । गम॑ध्यै । With his power of consciousness and the worlds in the form of Vyähṛtis, he established in the three worlds his three steps as Agni, Vayu and Aditya, respectively. I follow those bright steps and practise tapas. I thereby seek only Indra, for peace. अन्वयभाष्यम् । यः इन्द्रः चित्तिभिः चेतनाशक्तिभिः चेतन्यज्योतिरात्मिकाभिः संविदिच्छाकियाशक्तिभिः वाग्भिः वाग्रपाभिः व्याहृतिमन्त्रमयीभिः त्रिषु भुवनेषु पृथिव्यन्तरिक्षद्युस्थानेषु अनुक्रमेण अग्निं वायुं आदित्यं चेति तत्तन्नामरूपात्मकानि ज्योतिष्पदानि दधे स्थापयामास, तानिइमानि त्रीणि दैवतानि आश्रित्य तपस्यन् सः अहं तं परमं सर्वज्योतिरधिष्ठानभूतं इन्द्रं परञ्ज्योतिःस्वरूपमेव परं श्रेयः निःश्रेयसं च प्राप्तुं शरणं व्रजामीति ॥ COMMENTARY-SUMMARY TRANSLATION Indra with his powers of knowing, desiring, and willing and with the help of Vyahṛtis in the form of Mantras, established in the three worlds the three gods, Agni, Vayu and Aditya, respectively. They are his bright steps. Following these three deities, and practising tapas, I seek only Indra, the supreme seat of all lights, the light par excellence, for welfare. दशमी ऋक् । तत् तै भगवन् इन्द्र बृहस्पते सं॒विदा॒ तप॒स्यन् अनु॑ तु॒रीय॑म् ॥ पदं पश्यामि दर्शतं परीतं तत् प॑र॒मं ज्योति॒र्विश्वस्य द॒शय॑त् ॥ १० ॥ पदपाठ :- तत् । ते । भगवन् । इन्द्र । बृहस्पते । स॒म्ऽविदा॑ । त॒प॒स्यन् । अनु॑ । तुरीय॑म् ॥ पदम् । पश्यामि । दर्शतम् । परि । इतम् । तत् । प॒र॒मम् । ज्योति॑ः। विश्वस्य । दर्शय॑त् ॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy