SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम 233 अन्वयभाष्यम् । अयं मन्त्रः अस्मिन्नेव चतुर्थेऽनुवाके प्रथमे सूक्ते अष्टमः, पूर्वं व्याख्यातः ॥ अस्मिन् सूक्ते द्वितीयादिषु अष्टसु मन्त्रेषु अन्तिमे पादे “ सेन्द्रमेव तं वृणे शं गमध्यै ” इति विद्यते, तदर्थोऽपि व्याख्यात ऐव पदपाठानुसारेण “सः । इन्द्रम् | एव" इति || तत्र " इन्द्रेण सहितं सेन्द्र” इति व्युत्पत्त्या समन्वये “ सेन्द्रमेव शं गमध्य तं वृणे" इन्द्रयोगेन सिद्धं तत् परं कल्याणं अमृतत्वं प्राप्तुं इति अर्थोऽपि लभ्यते, तथैव सर्वत्रापि योजयितुं शक्यम् इत्येव विशेषः॥ || इति चतुर्थेऽनुवाके द्वितीयं इन्द्रसूक्तं समाप्तम् || COMMENTARY-SUMMARY TRANSLATION This mantra is a repetition of the eighth mantra of the first section and so it is commented upon already. Thus ends the Second hymn in the Fourth Section. अथ चतुर्थेऽनुवाके तृतीयं इन्द्रसूक्तम् | अनुवाकः ४ । सूक्तम् ३ | ऋचः १-१२ | इन्द्रः । यो विश्वेषाममृतानां द्वादश, देवरातो वैश्वामित्रः, इन्द्रः, त्रिष्टुप् | Now this Indra Sukta, third in Fourth Anuvaka Section IV: Hymn 3: Riks 1-12 - INDRA. This third hymn beginning with ‘Yo visveshăm' contains twelve Rks. Daivaräta Vaiśvāmitra is the Rshi: Indra is the god and Trishțup is the metre. अथ प्रथमा ऋक् । यो विश्वेषाम॒मृतानामिरज्यति मर्त्यानां यो यन्ता यमो निहन्ता ॥ सेन्द्र एव मम भद्रो ३ऽस्त्वीशितेन्द्रमेव तं वृणे शङ् गमध्ये ॥१॥ CD-30
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy