SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ पदपाठ : छन्दोदर्शनम् अष्टमी ऋक् । यो मि॑माय व्याहृतिभिस्तिसृभिः पद्भिः पृथिवीं चान्तरिक्षं दिव॑म् ॥ त्रीणीमा भुव॑नान्य॒ तप॒स्यन् सेन्द्र॑मे॒व तं वृ॑णे॒ शङ् गम॑ध्यै ॥ ८ ॥ यः । मिमाय । व्याहृतिऽभिः । तिसृभिः । पत्ऽभिः । पृथि॒वीम् । च । अ॒न्तरि॑क्षम् । दिव॑म् ॥ 1 त्रीणि॑ । इ॒मा । भुव॑नानि । अनु॑ । तप॒स्यन् । सः। इन्द्र॑म् । एव । तम् । वृणे । शम् । गम॑ध्यै । He measured with the help of these three steps in the form of Vyahṛtis, the earth, mid-air and sky. Keeping in mind these three worlds and practising tapas, I seek only Indra, the Lord of three worlds, to get peace. 231 अन्वयभाष्यम् | यः इद्रः तिसृभिः ताभिरेव व्याहृतिभिः स्वकीयपादरूपाभिः पद्भिः व्याहृतिरूपैः पदैः पृथिवीं इमां अन्तरिक्षं मध्यमं दिवं च इत्येतद् भुवनत्रयं मिमाय स्वकीयपादमानतः कल्पयामास तत्समानं भावयामास, तानि इमानि त्रीणि भुवनानि तथा तद्भुवनत्रयबीजमन्त्र - क्षराणि च व्याहृतिरूपाणि अवलम्ब्य तपस्यन् सः अयमहं तं तदूव्याहृतित्रयमूलभूत अधिष्ठानात्मकं त्रिभुवनाध्यक्षं इन्द्र परमेश्वरमेव कल्याण प्राप्तुं शरणं व्रजामीति || COMMENTARY-SUMMARY TRANSLATION Indra with those three steps in the form of Vyahṛtis, measured the three worlds, i.e. Prthvi earth, Antariksha (mid-air ), and Dyau ( sky ). He made them equal in measurement. Bearing those three worlds or the seed letters representing those worlds in mind and practising tapas, I seek Indra, the origin of all the Vyahṛtis and the overlord of those three worlds. I seek him only for my welfare. नवमी ऋक् । यो अ॒ग्निं वा॒युमा॑दि॒त्यं चित्तिभिर्वाग्भिर्व्याहृतिभिर्दधे पदानि॑ ॥ ज्योति॑ष्प॒दान॒मान्य॒ तप॒स्यन्सेन्द्र॑मे॒व तं वृ॑णे॒ शङ् गम॑ध्यै ॥ ९ ॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy