SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम अन्वयभाष्यम् । हे सरस्वति ! त्वं " भूः भुवः स्वः" इति तिसृभिः प्रसिध्दाभिः व्याहृतिभिः संहिता, उत च “ ऋग्भिः यजुर्भिः सामभिः" इति त्रय्या विद्यया युक्ता छन्दस्वती भवि तथा आदित्यं च प्रति सङ्गतासि तेजस्वती भवसि एवं सा त्वं परा वागेव विश्वस्यास्य जगतः प्रकाशकं ज्योतिः, तथा तत्परञ्ज्योतिःस्वरूपा सा वागिति ॥ ॥ इति द्वितीयेऽनुवा सप्तमं सरस्वती सूक्तम् समाप्तम् ॥ COMMENTARY-SUMMARY TRANSLATION 114 Oh Sarasvati! you are associated with the three Vyahṛtis (Bhūḥ, Bhuvah and Svah ) and ( the three Vedas ), Rk, Yajus and Sāma. You are one with the gods Agni, Indra and Aditya. You are Vak, the light that illumines everything in the universe. Thus ends the Seventh hymn in the second Section. अथ द्वितीयेऽनुवाके अष्टमं सरस्वतीसूक्तम् । अनुवाकः २ । सूक्तम् ८ । ऋचः १-९ | सरस्वति त्वमात्मनः नव, देवरातो वैश्वामित्रः, सरस्वती, जगती | Now the Sarasvati Sukta, eighth in Second Anuvaka Section II, Hymn 7, Riks 1-9 - SARASVATI 6 This Hymn beginning with Sarasvati tvamātmanaḥ, contains nine Rks. Daivarata Vaisvamitra is the Rshi. Sarasvati is the goddess and the metre is Jagati. पदपाठ : अथ प्रथमा ऋक् । सरस्वति त्वमात्मनः स॒ती सत्या परमेहितासमा सति त्वमात्मनि ॥ समेन ज्योतिषा रसैनौता चित्ती वाग् वि॒दा मा॒ता विश्व॑स्यात्मनः परो ॥ १ ॥ सरस्वति । यम् । आत्मनः । सती । सत्या । परमे । हिता । समा । सतं । म् । आत्मनि ॥ समेन॑ । ज्योति॑षा । रसैन | आता । चित्ती । वाक् । विदा | माता | विश्वस्य । आत्मनः । परी ॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy