SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम् 113 , पदपाठ :- सरस्वति । त्वम् | रुद्रेण । विऽद्युता । उप | सम्ऽहिता । स्वरसि । इह । रवथैन । अन्तरिति ॥ रुद्राणी । मध्यमा । गौरी । गरीयसी । वाक् । विदा । प्रतिमानम् । विश्वस्य । अधि । बीजम् ॥ Oh Sarasvati ! resorting to Rudra, you along with lightning become the cause of sound. You are Rudrāni of the mid-air. You are the great Gauri. You are Vak, the evidence and seed of the universe. अन्वयभाष्यम् । हे सरस्वति! त्वं अन्तरिक्षे रुद्रेण अन्तरिक्षाध्यक्षेण विद्यता वैद्यतेन ज्योतिषा च संहिता सती स्वेन रुतेन स्वरेण स्वरसि, तेन सा त्वं रुद्राणी मध्यमा माध्यमिका गौरी नाम्ना गरीयसी गुणेन गुरुतमा, तस्मात् सा वागेव विदा विश्वस्यापि जगतः अधिष्ठानं बीजं च भवतीति ॥ COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati! resorting to Rudra, the lord of mid-air, and united with lightning, you cause sound to be produced. Then you become Rudrani, the power of Rudra of the mid-air. You are Gauri by name and superior by quality. Vak is the proof and seed, the basis of this universe. अष्टमी ऋक् सरस्वति त्वं तिसृभियाहृतिभिः संहितोत ऋग्भिर्यजुभिः सामभिः ॥ अग्निमुतेन्द्रमादित्यं च प्रत्यृता वाक् परमा ज्योतिर्विश्वस्य दर्शयत् ॥ ८ || पदपाठ :- सरस्वति । त्वम् । तिसृऽभिः। व्याहृतिऽभिः। सम्ऽहिता । उत । ऋक्ऽभिः । यजुःऽभिः । सामऽभिः ॥ अग्निम् । उत । इन्द्रम् । आदित्यम्। च । प्रति। ऋता। वाक्। परमा । ज्योतिः। विश्वस्य । दर्शयत् ॥ Oh Sarasvati! you are associated with the three Vyahrtis-Bhuh, Bhuvah and Svah, and further with the three Vedas, Rk, Yajus and Sama. You are one with Agni, Indra and Aditya. You are the great Vak, the light par excellence, that illumines the universe. CD-15
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy