SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ वृत्तमुक्तावली २२ ] सापि सर्वगुरुर्यथा लोकालोकालोकी लोके लोके विलोकितालोकः । पायात् सायं प्रातर्मध्याह्नाद्भावितो भानुः ॥ ३४ ॥ सर्वलघुर्यथा धरणिधरधरणभुजवर परिसरपरिलसितवलयसुरुचिरतर । प्रकटितरसमयविलसित भवजलनिधिमधुरविधुरुदयसि ॥ ३५ ॥ अथ विगाथाच्छन्दः । सर्वगुरुर्यथा गोपीनेत्राम्भोजस्वच्छन्दानन्दसंदोहः । कल्याणं ते कुर्यात् कृष्णः कंसादिवैरिविध्वंसी ॥ ३६ ॥ सर्वलघुर्यथा समुदितरसभरजलधर तडिदुपमितवसनरुचिसुरुचि । जय जय मधुमुरहर पुरहरपरिकलित दलितभवभवभय ॥ ३७ ॥ प्रथोद्गाथाछन्द: यस्यामुभयोर्दलयोस्त्रिशन्मात्राः क्रमेण विधृताः स्युः । उद्गाथा सा ज्ञेया भुजङ्गनाथाऽऽननाननोद्गीता ॥ ३८ ॥ उदाहरणम् लक्ष्मीनेत्रानन्दी मन्दीभूताखिलाघसंदोहः । श्रीगोपालः पायात् संसारायासराशिविध्वंसी ॥ ३६ ।। वजयुवतिनयनसुखकर मुखरुचिभरविजितसकलकलहिमकर । निजजननिवहमहिमकर जय जय रसभरितचरितसमुदयधर ॥ ४० ॥ प्रथ गाथिनी-सिहिनी लक्षणम् पूर्वार्द्ध त्रिशत्स्युर्द्वात्रिंशत्स्युस्तथोत्तरार्द्धगताः । सा गाथिनीति बोध्या, तद्विपरीता नु खलु सिंहिनी भवति ॥ ४१ ॥ द्वयं यथा गाथिनी राधाबाधाहारी भक्ताऽगाधातिहृत्कृपाऽऽधारः । - शोभापारावारः केलीकारः करोतु कामं कृष्णः ॥ ४२
SR No.023459
Book TitleVruttamuktavali
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1963
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy