SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि । म. उ. अकर्तिष्यतं अकर्तिष्यत अर्तिष्याव अकर्तिष्याम लट् द्विः अर्तिष्यतां ब. अकतिष्यन् क्षणु-हिंसायां-उः ए. क्षणोति तणुतः तन्ति तोषि तणुथः क्षणुथ लिट् तामि क्षणवः-तण्वः तणुमः-तण्मः ne चताण चक्षणतुः । चर्माणथ चक्षणथुः चक्षण चक्षाण-चक्षण चक्षणिव चणिम चक्षणः . र. णिता णितारी क्षणितासि णितास्यः क्षणितास्थ णितास्मि क्षणितास्वः क्षणितास्मः णितारः लट् m तणिष्यति णिष्यतः णिन्ति तणिष्यसि तणिष्यथः तणिष्यथ लोट क्षणिष्यामि क्षणिष्याव: शिष्यामः तणोत-क्षणुतात् तणुतां तण्वन्तु . क्षण-क्षणुतात् तणुतं तणुत तणवानि तणवाव तणवाम लक Poona अक्षणात अक्षणुतां अतण्वन् . अक्षणोः - अक्षणुतं अतणुत अतणवं अतणुव-अक्षण्व अक्षणुम-अतण्म
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy