SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ 白心的 jiv jio io র ए. द्वि. ब. This choots द्वि. chio is डुकञ्-करणे द्वि. तिङन्ता वितरण:- ककारादिपरस्मैपदानि प्र. क्षणुयात् यातां क्षणुयुः प्र. तण्यात् तण्यास्तां तण्यासुः प्र. अक्षणोत् चक्षणिष्टां अक्षणिषुः प्र. चक्षणिष्यत् अक्षष्यतां अक्षणिष्यन् प्र. करोति कुरुतः कुर्वन्ति प्र.. चकार चक्रतुः चक्रुः प्र. कर्ता विधिलिङ् म. क्षणुयाः यातं aण्यात आशीर्लिङ म. चण्या: क्षण्या स्तं क्षण्यास्त लुङ म. अक्षणी: अक्षणिष्टं क्षणिष्ट लुङ् म. अक्षणिष्यः अक्षणिष्यतं अक्षणिष्यत लट् म. करोषि कुरुथः कुरुथ लिट् म. चकर्थ चक्रथुः चक्र लुट् म. कर्तासि उ. सगुयां क्षणुयाव क्षणुयाम उ. तण्यासं क्षण्या स्व चण्यास्म उ. अक्षणि अक्षणिष्व अक्षणिष्म उ. अक्षणिष्यं अक्षणिष्याव चक्षणिष्याम उ· करोमि कुर्वः कुर्मः उ. चकार- चकर चक्रव चक्रम प. कर्तास्मि २२९
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy