SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ तिङन्तावतरणि:-कारादिपरस्मैपदानि । २२० कतिष्यति कर्तिष्यतः कर्तिन्ति कर्तिष्यसि कर्तिष्यथः कर्तिष्यथ . लोद कर्तियामि कर्तिष्यावः कर्तिष्यामः कृणत्त-कृन्तात् छन्तां कृन्तन्तु कृन्यि-चन्तात् कृन्तं कृन्त हणतानि कृणताव कृणताम अक्षणतं कृणत अकृन्तां अन्तन अहणत अशन्तं अकृन्त विधिलिक, अशन्त्म कृन्त्यां छन्त्यात् कृत्यातां कृन्त्युः छन्त्याः . कृन्त्यातं. छन्त्यात पाशीर्लिक कृन्त्याव कृन्त्याम म. कृत्यात कृत्यास्तां कृत्यासुः त्यासं कृत्यास्व कृत्यास्म अकर्तीत अकर्तिष्टां ___अकर्तिषुः त्याः कृत्यात्तं कृत्यास्त लुङ, म. . অন্ধনী: अर्तिष्टं अकतिष्ट लङ म. अकर्तियः अकर्ति স্মলনি अकर्तिण ए. शर्तिव्यत: ति
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy