SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ला वाचका लाद लङ्वाचाल आज १६० तिजन्तार्णवतरणिः-जमारादिपरस्मैपदानि । लिट् ता-ऊर्णविता ऊर्णविष्यते-ऊर्णविष्यते लङ् विधिलिङ प्राशीर्लिङ प्र. ए. अणुतां-ऊर्णवै आर्युत ऊर्णवीत ऊर्णविषीष्ट-ऊणुविषीष्ट प्र. ए. आर्णविष्ट-और्णविष्ट आविष्यत-और्णविष्यत-इत्यादि ऊर्गुञ्-धातोहेनुमण्णिाच-. लट् ऊर्णावयतीत्यादि- .. अस्मात्सन- लट प्र. ए. ऊर्जुनर्षात-ऊर्णनुविति-ऊर्जुनविति-इत्यायह्मानि ऊर्ज-बलप्राणनयोः लट् द्विः ऊर्जयति ऊर्जयतः ऊर्जन्ति ऊर्जयसि ऊर्जयथः ऊजयथ ऊर्जयामि ऊर्जयावः अर्जयामः . लिद ऊर्जयांचकार द्विः ऊर्जयांचक्रतुः ऊर्जयांचकः ऊर्जयांचकर्थ ऊर्जयांचक्रथुः ऊर्जयांचक्र ऊर्जयांचकार ऊर्जयांचव ऊर्जयांचलम म. ए. . ऊर्जयिता द्विः अयितारो ब. अर्जायतोरः . ऊर्जयितासि ऊयितास्थः ऊर्जयितास्य ऊर्जयितास्मि ऊर्जयितास्वः ऊर्जयितास्मः म. उर्जयिष्यति ऊर्जायष्यतः उर्जयिन्ति ऊर्जयिसि , ऊर्जयिष्यामि ऊर्जयिष्यथः ऊर्जयिष्याव: ऊयिष्यथ उर्जयिष्यामः लोद अर्जयतु-ऊर्जयतात ऊर्जय-ऊर्जयतात् ऊर्जयानि ऊर्जयतां - ऊर्जयतं ऊर्जयाव ऊर्जयन्तु ऊर्जयत ऊर्जयाम:
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy