SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ is choots ब. tivatio is द्वि. ब. तिङन्तार्णवतरणि: - अकारादिपरस्मैपदानि । विधिलिङ् bivahots प्र. ऊर्णुयात् ऊर्णुयातां ऊर्णुयुः प्र. ऊर्णुयात् ऊर्णयास्तां ऊणूयासुः प्र. द्वि. व ए. ओवीत् औणवीत् और्णुवीत् श्रणुवी:- ओणवी :- प्रवीः विष्टविष्टां प्रविष्टां विषं विषुः - श्रणुं विषुः प्रविष्ट द्वि. ब. विषुः विषं वयं विष्टविष्ट उत्तम द्वि. म. - प्र. ब. ऊर्णुयाः ऊर्णुयातं ऊर्णयात आशीर्लिङ ऊर्णुते ऊर्णवाते ऊर्णुवते म. ऊर्णया: ऊर्णयास्तं ऊर्णयास्त लुङ श्रर्णविष्यत् विष्यतां और्णुविष्यन्-और्णविष्यन् और्णविषं-प्रणीविषं - विषं और्णुविष्व - औणाविष्व - और्णविष्य और्णुविष्म-और्णाविष्म - और्णविष्म लङ णुं विष्यत् विष्यतां 3. ऊर्णु यां ऊर्णुयाव ऊर्णुयाम लट् उ. ऊर्णयासं म. ऊणूयास्व ऊणूयास्म ऊर्णुषे ऊर्णवाथे ऊर्णुध्व उत्तम और्ण विष्यं चैौर्णविष्यं 'और्णुविष्याव - और्णविष्याव और्णविष्याम - और्णुविष्याम जित्वात्क्रियाफले कर्तृगामिनिसत्यात्ममनेपदं भवति - म. म. १५९ और्णविष्य:- विष्यः और्णुविष्यतं-औविष्यतं और्णविष्यत- और्बुविष्यत उ. ऊर्णुवे ऊर्णुवहे ऊर्णुमहे
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy