SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्यवतरणिः-अकारादिपरस्मपदामि। १६१ म. बोर्जयत प्रोजयतां आर्जयन् और्जयः और्जयतं आर्जयत विधिलिक औजयं बोर्नयाव नियाम ऊर्जयेत् ऊर्जयेतां अजयेयुः ऊर्जयः ऊर्जयेतं अर्जयेत पाशीलिद अर्जयेयं अर्जयेव ऊर्जयेम म.. ऊयात अास्तां जासुः जाः ऊयास्तं जास्त जासं कास्व अयास्म लुङ और्जिजत और्निजता और्जिजन् और्जिजतं आर्जिजत बौर्जिन बोर्जिजाव और्जिजाम म. और्जयिष्यत और्जयिष्यः बर्जियिष्यं द्वि. और्जयिष्यतां प्रार्जयिष्यतं और्जयिष्याव ब. आर्जयिष्यन् औयिष्यत आर्जयिष्याम ऊर्ज-धातोर्हेतुगिणच्-लद सन्-लट् प्र. ए. ऊर्जर्यात ऊर्जिजिषति-वृत्यायूह्मस् ऊन-परिहाणे- लट् । • ए. जनयति-ऊनयते- आननस-माभवानूनत प्र. ए. आनयिष्यत-अवशिष्टानिपूर्ववदूह्मानि-इति परस्मैपदं
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy