SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १५८ म. तिङन्तार्णवतरण:-अकारादिपरस्मैपदानि । - लिद .. . मा ऊणुनाव जणु नुविध-अर्जुनविथ ऊ नाव अर्णनुवतः जण नुवथुः अणु नुविव-अM निवव अणुनुउः अष्र्युनुव जणुनविम-अणुनविम द्वि. ब.. अणुविता-जर्णविता ऊMवितासि-अर्णवितासि अणुवितारी-अवतारी अर्णवितास्थः-ऊर्णवितास्थः अणुविता:-ऊर्णवितारः कवितास्य-जवितास्थ ए. अर्णवितास्मि-ऊर्णवितास्मि द्वि. अणुवितास्व:-ऊर्णवितास्वः ब. अणुवितास्मः-अर्णवितास्मः अणुविष्यति-ऊर्णविति अणुविसि-जर्णविष्यसि ऊर्ण विष्यतः-अर्णविष्यतः अणुविष्यथ:-अविष्यथ: कर्णविष्यन्ति-ऊर्णविन्ति अणुविष्यथ-जर्णविष्यथ ए. अणुविष्यामि-कर्णविष्यामि - द्विः ऊर्णविष्याव:-ऊर्णविण्यावः . . ब. अर्णविष्यामः-जर्णविष्यामः लोद ए. उातु-अतु-ऊणुतात अणुहि-उणुतात् ऊसवानि द्वि. अणुतां जणुतं अर्णवाव ब. अर्णवन्तु ऊर्युत জান औणात आणुतां और्णवन् औः और्ण आणुत... और्णवं और्णव और्णम
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy