SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ गव् व, म। | ए, वहे, महे ॥६॥ णकार इत् ॥ ७-आशी:-परस्मैपदम्, * आत्मनेपदम्, वचनम, वचनम्, वचनम्, * वचनम्, वचनम्, वचनम्, क्यात, क्यास्ताम्, क्यासुस्, सोष्ट, सीयास्ताम, सीरन्, क्यास्, क्यास्तम्, क्यास्त, | सीष्ठास्,सीयास्थाम,सीध्वम्, क्यासम्, क्यास्व, क्यास्म। सीय, सीवहि, सीमहि ॥७॥ फकार इत् ॥ ८-श्वस्तनी-परस्मैपदम् * आत्मनेपदम, ता, तारो, तारस्, | ता, तारो, तारस्, सासि, तास्थस् तास्थ, | तासे, तासाथे, ताम्वे, तास्मि, तास्वस्,तास्मस्। ताहे,तास्वहे, तास्महे॥८॥ E-भविष्यन्ती-परस्मैपदम,* आत्मनेपदम्, स्यति, स्यतस्, स्यन्ति, | स्यते, स्येते, स्यन्ते, स्यसि, स्यथस्, स्यथ, | स्यसे, स्येथे, स्यध्वे, स्वामि, स्यावस,स्यामस्।। स्ये, स्यावहे, स्यामहे ॥६॥
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy