SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ३ - पश्चमी - परस्मैपदम् तुव्, ताम्, अन्तु, हि, तम्, आनिव्, आवव्, आमव् । त, ( ६६ ) ४ - ह्यस्तनी - परस्मैपदम् दिव्, ताम्, अनू, सिव्, तम् त, बि, ताम्, अनू, सि, तम् त, आत्मनेपदम्, ताम्, आताम्, अन्ताम्, स्व, आथाम्, ध्वम्, ऐव, आवहैव्, आमहैव् ॥३॥ आत्मनेपदम्, अम्बु, व, म । 'दि सि' इत्यत्रकार उच्चारणार्थः, एवमुत्तरत्र । एता: - वर्तमाना- सप्तमी- पश्वमी - ह्यस्तन्यः शित्संज्ञा ज्ञेयाः ॥ ५- अद्यतनी - परस्मैपदम् आत्मनेपदम्, गव्, अतुस्, उस्, थव्, अथुस्, अ, त, आताम्, अन्त, थास्, आथाम्, ध्वम्, इ, वहि, महि ॥४॥ त, आताम्, अन्त, थास्, आयाम्, ध्वम्, इ, वहि, महि ॥५॥ अम्, व, म ६- परोक्षा- परस्मैपदम् ॐ आत्मनेपदम्, ए, आते, इरे, से, आये, ध्ये,
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy