SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ( ६८ ) १० - क्रियातिपत्तिः परस्मैपदम्, * आत्मनेपदम्, स्थत, स्येताम् स्यन्त, स्यथास्, स्येथाम्, स्यध्वम्, स्ये, स्यावहि, स्यामहि ॥ १०॥ स्यत् स्यताम् स्थन, स्यस्, स्यतम्, स्यत, स्यमु, स्याव, स्याम | अत्रायं विवेकः - प्रत्येकं विभक्तया अष्टादश प्रत्ययाः, तत्र- आद्यं नवकं 'शत्-अत्' 'वसु-वस्' च परस्मैपदम्, अपरं नवकं 'कान-आन' 'आनश्-आन' चात्मनेपदम् ; प्रतिनवकं त्रिकत्रयम्, तत्र - आचमन्यार्थे, द्वितीयं युष्मदर्थे, तृतीयं चास्मदर्थे; प्रति त्रिकमाद्य एकवचने, द्वितीयो द्विवचने, तृतीयः प्रत्ययो बहुवचने ॥ ॥ इति त्यादिविभक्तिप्रकरणम् १ ॥ 卐
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy