SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ( ५१ ) ॥ २४-अथ समासान्तः ॥ राजन् सखिशब्दान्तात् तत्पुरुषादट् स्यात् ॥१॥ नन्तस्यापदस्य तद्धिते परेऽन्त्यस्वरादेर्लुक् स्यात् । पश्वराजी ॥२॥ अवर्णवर्णस्य तद्धिते लुक् स्यात्, तद्धितलुकि तु न । राजगवी, राजसखः ॥३॥ गोशब्दान्ततत्पुरुषादट् स्यात्, तद्धितलुकि तु न । राजगवी ॥४॥ प्रमाणीशब्दान्तात् संख्यार्थाच्च बहुब्रीहेर्डः स्यात् । वीप्रमाणः, द्विः त्रयो, द्वौ वा त्रयो वा द्वित्राः, वारार्थे विकल्पार्थे वाsत्र बहुव्रीहिः ॥५॥ सर्वात् अंशार्थात् अव्ययाच्च परो योऽहनुशब्दस्तदन्तात् तत्पुरुषादट् स्यात्, 'अन्' शब्दस्य च 'अ' इत्यादेशः । मध्याह्नः । अहोरात्र इति निपातः ॥६॥ ॥ इति समासान्तः ||२४|| ॥ २५- अथालुक्समासः ॥ नाम्नि परात्मभ्यां परस्य ङेर्लोपो न । परस्मैपदम
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy