SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ( ५० ) काष्ठम्, वायुतोयम्, इन्द्रचन्द्रौ, ऋश्यरोहितो, श्रद्धामेघे ||२|| प्राणितूर्ययोरङ्गानां स्वैर्द्वन्द्व एकार्थः, स च नपुंसके । कर्णनासिकम्, मार्दङ्गिकपाणविकम् ॥ ३॥ ॥ इति द्वन्द्वः ||२२|| I ॥ २३ - अथ एकशेषः ॥ समानार्थानां सहोक्तौ गम्यायामेकः शिष्यते । चक्रश्च कुटिलश्च वक्रौ कुटिलौ वा ॥१॥ सर्वस्यादौ तुल्यरूपाणामेकः शिष्यते, संख्येये तु न । G अक्षश्च अक्षश्च अक्षश्च- अक्षाः ॥२॥ अन्येन सहोक्तौ त्यदादिरेकः शिष्यते । स च चैत्रइच-तौ ॥३॥ त्रियां सहोक्तौ पुमान् एकः शिष्यते । ब्राह्मणश्च ब्राह्मणी च- ब्राह्मणौ, एवं भ्राता च स्वसा च भ्रातरौ, पुत्रश्च दुहिता च पुत्रौ । मात्रा पिता- पितरौ Ou ॥४॥ ॥ इत्येकशेषः ||२३|
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy