SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ( ४० ) न ॥३॥ . 'डी-आ-ई-ऊ' इत्यस्य के परे ह्रस्वः स्यात् । कालिका, लक्ष्मिका ॥४॥ खियां नकारान्तात् ऋकारान्ताच्च ङीः स्यात्, स्वस्रादेस्तु न । राज्ञी, कीं ॥५॥ 'अण-अञ्-एय-इकण-नञ्-स्नञ्-टित्'प्रत्ययानां योऽत् तदन्तात् तेषामेव खियां डीः स्यात् ॥६॥ अस्य यां लुक् स्यात् । ब्राह्मी, उभयी ॥७॥ मुख्यात् गौरादेः खियां डीः स्यात् । गौरी ॥६॥ अन्त्यभिन्ने वयसि वर्तमानात् अदन्तात् खियां डीः स्यात् । कुमारी ॥६॥ अदन्तसमाहारद्विगोः खियां ङीः स्यात् । त्रिपदी, द्वादशाङ्गी ॥१०॥ जातिवाचिनोऽदन्तात् खियां ङीः स्यात्, न तु यान्त-नित्यस्त्री-शूद्रात् । हंसी ॥११॥ सह-न-विद्यमानर्वाजतपूर्वपदात् क्रोडादिभिनादकारान्तस्वाङ्गात् स्त्रियां वा डीः स्यात् ।
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy