SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ( ३६ ) उपसर्गगणः कथितः कविभिः ॥१॥५॥ तसादिप्रत्ययान्तमव्ययम् । देवा अर्जुनतोऽभवन, ततः, तत्र, इत्यादि ॥६॥ विभक्तयन्तसदृशमव्ययम् । चिरेण, चिरात् ॥७॥ 'वत्-तसि-आम्-क्तवा-तुम्'-प्रत्ययान्तं गतिसंशं चाव्ययम् ॥८॥ अव्ययस्य स्यादेलप भवति ॥६॥ 1 इति श्रीहेमचन्द्रिकायामव्ययप्रकरणम् ॥१४॥ ॥ १५-अथ स्त्रीप्रत्ययप्रकरणम् ॥ अकारान्तनाम्नः स्त्रियाम् 'आप' स्यात् । सुनन्दा ॥१॥ अजप्रभृतेः खियाम् 'आप' स्यात्, न तु वक्ष्यमाणो ङीः । अजा, बाला, त्रिफला, अश्वा ॥२॥ आबेव परो यस्मात् तादृशे अनित्प्रत्ययावयवे के परे अत इ स्यात् । कारिका, यत्-तदादीनां तु,
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy