________________
४१)
( ४१ सुमुखी, सुमुखा । बहुस्वरात् संयोगोपान्त्यात् तु न. सुललाटा, सुपार्श्वा । नासिकोदरोष्ठ- जङ्घा-वन्तकर्ण-शृङ्गाऽङ्गा- गात्र- कण्ठात् तु भवत्यपि ॥ १२ ॥ पालकान्तवजितात् सोऽयमित्यभेदोपचारेण खियां वर्तमानात् धववाचिनोऽकारान्तात् ङीः स्यात् । प्रष्ठी । वरुणादेस्तु धववाचिनो ङीयोगे आन् चान्तः । वरुणानी ॥१३॥
'नारी-सखी-पगु- श्वश्रू' शब्दाः स्त्रियां ज्ञेयाः । एवं - युवतिः ||१४||
'ख' वर्जात् उकारान्तगुणशब्दात् खियां वा ङीः मृद्वी, मृदुः ॥१५॥
घर्थप्रत्ययान्तवर्जात् इकारान्तात् खियां ङीर्वा स्यात् । भूमी, भूमिः ॥१६॥ उपमानादिपूर्वपदात् ऊरुशब्दात् खियाम् ऊङ् स्यात् । वामोरूः ॥ १७ ॥
इति श्रीहेमचन्द्रिकायां स्त्रीप्रत्ययान्तप्रकरणम् १५ । । ५