SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ४१) ( ४१ सुमुखी, सुमुखा । बहुस्वरात् संयोगोपान्त्यात् तु न. सुललाटा, सुपार्श्वा । नासिकोदरोष्ठ- जङ्घा-वन्तकर्ण-शृङ्गाऽङ्गा- गात्र- कण्ठात् तु भवत्यपि ॥ १२ ॥ पालकान्तवजितात् सोऽयमित्यभेदोपचारेण खियां वर्तमानात् धववाचिनोऽकारान्तात् ङीः स्यात् । प्रष्ठी । वरुणादेस्तु धववाचिनो ङीयोगे आन् चान्तः । वरुणानी ॥१३॥ 'नारी-सखी-पगु- श्वश्रू' शब्दाः स्त्रियां ज्ञेयाः । एवं - युवतिः ||१४|| 'ख' वर्जात् उकारान्तगुणशब्दात् खियां वा ङीः मृद्वी, मृदुः ॥१५॥ घर्थप्रत्ययान्तवर्जात् इकारान्तात् खियां ङीर्वा स्यात् । भूमी, भूमिः ॥१६॥ उपमानादिपूर्वपदात् ऊरुशब्दात् खियाम् ऊङ् स्यात् । वामोरूः ॥ १७ ॥ इति श्रीहेमचन्द्रिकायां स्त्रीप्रत्ययान्तप्रकरणम् १५ । । ५
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy