SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ( ३६ ) पदात् परयोर्युष्यदोरेकवाक्ये 'शस् - ४भ्यस् ६ आम्' इत्यनेन सह - वस् नस्, '२ औ ४भ्याम् ६ ओस्' इत्यनेन सह - वाम् नौ ' ङ ङस्' इत्यनेन सह ते मे, अमा सह चत्वा मा स्यात् ॥४॥ युष्मदस्मदोरन्तस्य - व्यञ्जनादिस्यादौ परे आस्थात्, 'टा-डि-ओस्' इति परे य् स्यात्, शेषस्यादौ तु लुक् स्यात् ॥५॥ त्रिष्वपि लिङ्गेषु समानो दकारान्तो 'युष्मद्' शब्दः। एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः त्वम् युवाम् त्वाम् त्वा युवाम्-वाम् त्वया युवाभ्याम् तुभ्यम्-ते युवाभ्याम् वाम् त्वत् तव ते त्वयि युवाभ्याम् युवयोः वाम् युवयोः प्रथमा । द्वितीया । तृतीया । युष्मभ्यम्-वः चतुर्थी । पञ्चमी । यूयम् युष्मान् वः युष्माभिः युष्मत् युष्माकम् वः षष्ठी । युष्मासु सप्तमी ।
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy