SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ( ३५ ) - स्वाप, क्लीबे - स्वाम्पि स्वम्पि कुलानि । इदम् इमे, इमानि । किम्, के, कानि । चत्वारि । वाः, वारी, वारि । अदः, अमू, अमूनि ॥५॥ इति श्रीमचन्द्रिकायां व्यञ्जनान्तनपुंसकलिङ्गप्रकरणम् ॥१२॥ समाप्तं च षड्लिङ्गप्रकरणम् ॥ ॥ १३-अथ युष्मदस्मत्प्रक्रिया ॥ अकः प्राग् युष्मदस्मदोः क्रमेण - सिना सह त्वम् अहम्, जसा सह यूयम् वयम्, ङया सह तुभ्यम् महाम्, ङसा सह च तव मम स्यात् ॥ १ ॥ युष्मदस्मद्भ्यां परस्य 'अम् - औ' इत्यस्य म् स्यात्, शसः -न्, ४भ्यसः - अभ्यम्, ५' ङसि म्यस्' इत्यस्य - अद्, आम:- आकम् च युष्मदस्मदोर्मान्तभागस्य क्रमेण एकत्वे प्रत्यये उत्तरपदे स्यादौ च परे-त्व म स्यात्, द्वित्वे तु स्यादौ परे-युव आव स्यात् ॥३॥ - स्यात् ॥२॥
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy