________________
( ३७ ) त्रिष्वपि लिङ्गेषु समानो दकारान्तोऽस्मद् शब्दः । एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः । अहम् आवाम् वयम् प्रथमा। माम्-मा आवाम्-नौ अस्मान्-नः द्वितीया। मया आवाभ्याम् अस्माभिः तृतीया। मह्यम् मे आवाभ्याम्-नौ अस्मभ्यम्-नः चतुर्थी । मत् आवाभ्याम् अस्मत् पञ्चमी। मम-मे आवयोः-नौ अस्माकम्-नः षष्ठी। मयि आवयोः अस्मासु सप्तमी। पादादौ न वस्-नसादि । युष्माकं वृषभः श्रिये ॥६॥ 'च-अह-ह-वै-वा' शब्दानां योगेऽपि न वस्-नसादि । ज्ञानमस्मांश्च रक्षतु ॥७॥ दृश्यर्थे चिन्तनेऽपि न । जनोऽस्मान् वीक्ष्य मुक्तवान् ॥८॥